SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 88 12 13 14 15 16 17 18 19 20 21 22 23 24 [VOL. IV. 'कस्तस्मादुदयनस्तत्प्रब्रितिष्वविच्छिन्नसंत्तानेष्वयोध्यासिंहासनासीनेष्वेकोन [ष]ष्ठिच- ' क्र[व]र्त्तिषु गतेषु तद्वंश्चो' विजयादित्यो नाम राजा विजिगीषया दक्षि[1]पधं*ग [व] EPIGRAPHIA INDICA. त्रिलोचनपल्लव [म]धिक्षिप्य 'देवदुरीहया लोकांत्तरमगमत्तस्मिन्काले तस्य महादेव्यंत्तर्व्वन पुरोहितेन साई 'मुडि [व] मुनामा ग्रहारमुपगम्य तद्दास्तव्येन विष्णुभट्टसोमयाजिना दुहितुनिर्व्विशेषमभिरचिता सती नंदनं विष्णुवर्धनमसूत [1*] तस्य कुमारस्य मानव्यसगोत्रहारितीपुत्रद्दिपक्षक्रमाचितानि कर्मणि का 'रइत्वात्तमवर्द्धयत् । स च मात्रा विदितव्रित्तांत्तस्मन्निर्गत्य" चालुक्यगिरौ नंदां भ गवत गौरीमाराध्य कुमारनारायणमावगर्णश्च" संतर्प्य खेतातपत्रैकशंखपं-" श्च महाशब्दपालिकेतनप्रतिडक्कवराह (ा) लांच्छन पिंच्छाकुंत्तसिहासनमकरतोरणकनकदंडगंग्गायमुनादीनि स्वकुलक्रमागतानि निक्षिप्तानीव "सांब्राज्यचि - ज्ञानि समादाय कडंबगंग्गादिभूमि [पा* ] ब्रिज्र्जित्य सेतुनर्मदामध्यं साईसप्तलक्षं दक्षिणाप" पालयामास [*] तस्य "पलवान्वयज[r*]तमहादेव्यां वि[ज] यादित्यस्मुतो भूतो” [[*] ततः पुलकेशी ततः कीर्त्तिवर्मा तत [ : * ] सत्याव[य*] विष्णुवर्डन'" [1*] तयोर्ज्येष्ठः कुन्तलराजलक्ष्मीमग्रहीत् [*] इतरो [वेंगी*]वं" [*] सोयं स्वस्ति श्रीमतां सकलभुवनसंस्तूयम[1][नमा*]नव्यसगोत्राणां हारितीपुत्राणां "कौशिकवरप्रसादल[ब्ध][राज्या*]नां मातृगणपरिपालितानां (1) स्वामिमहासेनपादानुध्य[[ता]नां भगवन्नारायणप्रसादासादितवरवराहलांच्छन[च][ण*]वशीकृतारातिमण्डलानामश्वमेधाववृधस्नानपवित्री [क्क][त*]-" 25 26 27 28 29 30 31 वपुषां चालुक्यानां कुलमलंकरिष्णुस्मत्याश्रयव[ल]32 भेंद्रस्य(1) भ्राता "कुब्बविष्णुवर्धनोष्टादश वर्षाणि वंगी [दे*] 1 Rend स्पभृति • Read 'पथं. Read षष्टि. Read देव. • Read "क्रमोचितानि कर्माणि. Rend गणांच. Read मुडिवेमु. 10 Real वृत्तान्तः. 13 The anusedra stands at the beginning of the next line. 37 Read सुतीभूत्. 20 Read कोशिको. Read ती. • Read बी. ● Read रयित्वा तम 14 Read प्रतिढवा, पिन्छ and सिंहासन. 14 Read साम्राज्य. Rend पथ. 16 The 7 of 4 had been originally omitted by the engraver and was subsequently inserted between and . 18 Read वर्धनी Read भुषम्. ॐ Read कुल. 11 Read.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy