SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ No. 39.] NADUPURU GRANT OF ANNA-VEMA. 289 Second Plate; First Side. 19 [स]रसिंहसनमध्य[रोज्यहाक । [१०] म[]दानादिदानानां य[मि]. सम्य20 [विध]तिरि । चिराय तत्त]दि[ध]यश्चरितार्यत्व[माययुः । [११] किर्ति दि[गंबरां] 21 [दृष्ट्वा यस्य प्रियतमा जनाः । एष सर्वख[मोत्थिंभ्यो दत्तवानिति - [मन्वते । [१२] 22 [सो]यं वसंतरायांक: कस्तूरी[चंद्रचंदनैः । न केवला भुवं [द्यां]' 28 च वितेप्रधवतीं व्यधात् । [१३] य[१]संतोत्सवक्षिप्तभूरिकपर]रे[ण]24 भि: । यशसा किंतु तस्यासीदवळं [ज]गतां त्रयं । [१४] श्रीपनवत्रिनेत्रां[क][:"] 25 श्रीशैलात्पूर्वत स्थितं । श्रीकीडवीटिनगरं सोयं [शास्ति] परंतप: । __ [१५] तस्व[]ब. 28 पेमचंद्रस्य समिरिव' . सहोदरा [1] श्री[न][]कभूपस्य महीषि' विष्णुतेज27 स: । [१५] वेमसानिति विख्याता [सप्त]संता[नश]लिनी । मि[त्वं हेमाद्रिक[योक[दानव्रत 93 विधायिनी विधी ना काबीचौतमीले Second Plate; Second Sido. 28 विधायिनी । [१७] + । शाकाब्दे रसरसभानु १२८६ गणिते] ग्रस्ते विधौ राहुण] का29 तिक्यां विजयेश्वरस्य पुरतः 'श्रीधौतमीरोधसि । विप्रेभ्यः परमब्रवेम30 नृपति[:] श्रीवेमसान्या[:] वसु: पुण्यार्य नडुपूरसंभ्रमाद]दाहामं स को 31 गस्थले । [१८] साष्टेचर्य साष्टमी[ग] दत्तो विंशतिभागवान् । तस्व[1] नाबामहारो. 32 यं भाति पेमपुराजयः । [१८] पस्त्र प्रामस्य प्रतिग्रहीतारः । [][]भ38 [ 1] "तिष्ययायः । दोचयार्यः । एते हरितगोपाः । देवरभट्टः । शिंग I Read सिंहासना. • Rend • The annondra standa at the beginning of the next line. • The awwe dra stands at the beginning of the next line. • Read चिप्तर्गन्धवी . • Rand sोरिष. • Read 'सानोवि. •Bond बीबीवमी. 7 Read महिषी. " Read विष
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy