________________
No. 34.]
KUNIYUR PLATES OF VENKATA II.
245
104 वारे । भावाभिदानके वर्षे मासि वैशाखनामनि । [३८] पचे 105 वळचे पुण्यः पौर्नमास्यां' महातिथौ । श्रीवेंकटेश108 पादामसंबिधी श्रेयसानिधौ । [३८] नानाशाखाभि[ध]गो107 त्रसूत्रेभ्यः शास्त्रवित्तया । विख्यातेभ्यो बिजेंद्रेभ्यो वेद108 विजयी विशेषत: । [४.*] श्रीमत्तिर्वडिराज्यस्थं मुकिळनाडू इति 109 शृत' । श्रीमहीरवनज़रुमाघाणि [*]ति शोभित । [४१] तामपर्नीम110 हानद्या(:) दक्षिणस्यां दिसि स्थितं । कारकुचिमहाग्रामात् 111 प्राथा दिशि च संस्थितं । [४२*] [व]तिमंगलसीमा या दक्षिणामामु112 पावितं । श्रीशेरवन्महादेविग्रामात्पश्चिमत[:*] स्थितं । [४३.] पर्व113 तोदमहामार्गादुत्तराशामुपाश्रितं । कारकूर्याः पंचद. 114 शकुस्थायां क्षेत्रयुग्मगं । [४४*] [ग्रामं च सर्वसस्याज्यं द्विषष्टिग115 एसयुतं' । मुडुक्रिष्णापुरमिति प्रतिनाना सुशोभितं [॥ ४५*] 116 कूनियूरिति विख्यातं गृहारामोपशोभितं । सर्वमा117 न्यं चतुस्मीमासहितं च समंतत: । [४६*] निधिनिक्षेपपा. 118 षाणसिहसाध्यजलान्वितं । पक्षिण्यागामिसंयुक्त ग. 119 णभोज्यं सभूरहं । [४७*] पुत्रपौत्रादिविर्भोज्यं क्रमादाचंद्रता. 120 रकं । [४८*] पासीवास्थपसंततेर्धनतपसंतुष्टविश्वेश्वरखे. 121 रानुग्रहभाजनाहुणनिधेः श्रीनागपृथ्वीपतेः । विह122 डलवांच्छितार्थतिमूर्धन्यादवन्यां महावीराणां धु123 रि विखनाथधरणीसंक्रंदनो मानितः । [४८*] तस्मादजाय. 124 त धनेशसमानधर्मा धर्मानुशासितधरातलजीव125 लोकः । पाख्यानुरूपविजितारिनृपालमौळिविख्या
Fourth Plate; Second Side. 126 तिमान्" जगति "कृष्णपनायकेंद्रः । [५०] तस्याजनिष्ट 127 ततकीर्तिमहसमेत: (0) श्रीवीरपंद्रधरणीतल[शी]128 तभानुः । आ[मो]दयन् कुवलयस्य तथा बुधानामालं. 129 बनं शिथिलितारिमनोविनोदः । [५१] तस्योदभूविखपना. 130 यकेंद्रः (१) प्रतीपभूपालतमसुधांशः । श्रीमुदुलष्णप्र
1 Read भावाभिधानक.. .. Read पौर्णमास्या. • Read ताबपी .
Read fefu. T Read संयुतम्..
B Read मुद्दकचा. 0 Read पासौरवाश्यप.. . Read °मालगति. 13 To the of both ri and i are attached in the original,
- Read शितम्. • Read कामकाः • Rend °दिभिर्भीयं.
P Read आमोदनं or पामोदक:.