SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ No. 34.] ____KUNIY UR PLATES OF VENKATA IT. U 5 समायये । [२] जयति धीरजलधेर्वातं संव्येक्षण - 6 रे: । पालंबनं चकोराणाममरायुष्करं महः । [३*] पौचस्त7 स्व पुरूरवा बुधमुतस्तस्थायुरस्थात्मजसंज8 [5] नहुषो ययातिर[भ]वत्तस्याश्च पूरुस्ततः । तदंशे 9 भरतो बभूव 'नृपतिस्तसंततौ शंतनुः (1) तत्तुर्यो विज10 योभिमन्युरुदभूत्तस्मात्परीचित्ततः । [४*] नंदस्तस्याष्ट. 11 मोभूसमजनि नवमस्तस्य राग्नश्चलिकमापत्त' 12 सप्तम[:"] श्रीपतिरुचिरभवद्रावपूर्वो नरेंद्रः । तस्यासी. 13 हिजळेंद्रो दशम यिह नृपो वीरहेंमाळिरायस्तार्ती14 ईको मुरारी कतनतिरुदभूतस्य मायापुरीशः । [५] त15 तोजनि तातपिबममहीपालो निजामोकनत्रस्त[]16 मित्रगणस्ततोजनि हरन् दुर्गाणि सप्ताहितात् । पन्है.' 17 केन स सोमिदेवनृपतिस्तस्यैव जज्ञे मुतो (1) वीरो रा18 घवदेवराडिति ततः श्रीपिबमोभूनृपः । [*] भारवी. 19 टिनगरीविभोरभूदस्य बुक्कधरणीपतिस्मुत: ।। 20 एन' साळुववृसिंधराज्यमप्येधमानमहसा" Second Plate; First Side. १ स्थिरीकृतं । [७] स्व:कामिनी[:"] खतनुकातिभिरा22 क्षिपंती (1) बुक्कावनीपतिलको बुधकल्पशा. 23 खी । कल्याणिनी कमलनाभ "इवान्दिकन्यां (1) बझांबि. 24 कामुदवहाहुमान्यसीला" । [*] सुतेव कलशांबुधे सरभिकाशगं (1) माधवाकमारमिव शंकरात्कुलम26 होमतः कन्धका । जयंतममरप्रभोरपि शचीव बुक्का27 धिपा[क]" जगति बन्नमालभत रामराजं सुतं । [*] श्री28 रामराजचितिपस्य तस्य चिंतामणेरर्थिकदंबका29 नां । लसीरिवांभीरहलोचनस्य लकांब्बिकामुष्थ [महि30 थलासीत् । [१..] तस्याधिकैस्समभवत्तनयस्तपोभि[:*] श्री. J Read सव्येचणं. नृ is corrected from बु. - Read शंतनुसार्यो. • Read राजवळिवापस. SRead Tr. • Rrad चौकी. 1 Read $. ___ Read भूप:. • Read येम. " Read वृसिंह. 11 Read Ifa. - Read नीलाम्. 1 seems to be a correction from ", which the engraver had written a second time by mistake. Rend पाकुतं. 21
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy