________________
No. 16.]
YENAMADALA INSCRIPTION OF GANAPAMBA.
63
तमा रुद्रभूपीदयादुरुधन्मुच्चैः चितिधरलसन्मस्तकंन्यस्तपादः ।
B.--Second Face. 66 माशापूरप्रगुणवसु67 [मान्वै] बुधैसंस्तुतीयं 68 सात्र्यैस्सम्यक् जयति नित
रां बेतभूपालसूर्य[: ॥ १४] 70 सेयं पुण्थतनुः विधाय 71 विधिवत् श्रीमविवाहोत्म72 वं (1) बेतमापतिशेखरा73 य गणपक्षोणीचरेणाद74 रात् । दत्ता श्रीगणपवि. 75 का गिरिसुतेवेशाय बची
धा' 0 सनीशाय विशालविन्न77 तगुणैौर्या च समया स. 78 मा ॥ [१५] श्रीधान्यांकपुरम ॥ 79 [तया] साई महाराज्छ 80 [कत्वा'] धर्वा च साखतं । य[v]81 [ते बे][तपमानावे धन्ये दे[व]82 [F][सं]सदं । [१५] श्रीधान्या[क]83 [पुरेमरेश्वरविभोः श्री[म]84 []मानोपरि (1) सौवाः कल86 मा ययातिमहसः स. 88 म्यातिष्ठापिताग। निम्नाया87 पुरेपि वैतनिपतेर्वाना' 88 विभीदिरं () भर्तासौ 89 शिवलोकयामत सुखावा
Red यजुरी . Read सम्बग्नयति. - Read तनुविधाय. • Read'वची.
. Read . . These seven syllables were inserted by the engraver through mistake; they follow again in their proper place in line 82 1. Read डोवा:
•Bad पत.
02