________________
No. 16.]
YENAMADALA INSCRIPTION OF GANAPAMBA.
5 णोईष्टादंडो जयत्यसौ । धात्री 6 [हेमाद्रिकलशा यत्र छवानु7 कारिणी ॥ [२] स्वस्ति श्रीकाकतीशानां 8 वंशी जग[ति] विश्रुत: । यव 9 जाता धरित्रीशा: [क्षीणीचासु10 शिक्षिताः । [२] [तवासीप्रथि[तोरुवि11 क्रमचण: प्रोलक्षितीशाग्रणी: (0)
क्षावै शवकुलांतक: परि
[परैः स[बी]तिशास्त्रीज्वल: । यस्या14 द्यापि विशालविश्रुत[त]रक्रू15 'रप्रतापोज्वल- (1) ज्योति:खंड 16 व प्रचंडकिरण: खेळत्य [य] 17 खे रविः ॥ [४*] जातो माधवभू[प*]18 [ति]र्गुणगिरिस्तस्मानहीवनभात् (0) [य]19 स्सुमा मु[महाहवे गजवधू20 कुंभहयस्योपरि । प्रख्याता
[प्स रस स्त[न इयतटे प्राबोधि योधाग्रणी:' (1) लोके ख्यातविशालनिर्मलयथा वीरश्रिया
मात्रयः ॥ [५] संजातस्तस्य पुव()25 स्त्रिभुवनतिलको विक्रमाहेत26 वादी दृष्यद्राजन्य[चूडाम27 शिमकुटतटीनर्सितानाप्रचं28 : । बुद्धविश्वामभूमिग29 गपतिनृपतिः पार्वतीयप्रसा
दप्राप्तप्रख्यातसंपत् जितभुवनरमा रक्षितायेष[लोकः । [1] य
कीर्तस्मक ला दिश: परिजनाः क्रीडा33 सरांस्ववा] (:)' मेरुः केळिमही
IRead शास्त्रीब्बखः.
- Read पोळ्यक्ष. • The onwendra stands at the beginning of the next line. •Bad बहमाय:
• Raad योोंक. • Read संपवित.
- Read सरासरवा.