SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ No. 15.] GANAPESVARAM INSCRIPTION OF GANAPATI. 65: ॥ [२४*] अथ वडकुनामग्रामे यश्चाकरोत्यितुग्न[f]-- 66 बा । [भीमसमुद्रतटाकं भीमेश्वरनाम रम्य67 शिवभवनं ॥ [२५*] नारायणाय तस्मै पौरुषपरितो68 षितः पतिः प्रादात् । दीपस्याधिपतित्वं स्वामित्वं [च]r69 पि गोंटुपल्लीनां ॥ [२६] पार्जकमतिशूरं ज्ञात्वा दे70 शाधिकारधौरयं । चक्र सेनाधिपमपि नाराय71 णमेव चोडिनरनाधः ॥ [२०] तस्मानाताः ख्यातनारा72 यणाख्याबारांबायां सूनवो भानुभास73 : [*] चोडिीम[:*] पिबचोडिर्यशस्वी नाना ब्रम्मश्चेति 74 चत्वार एते । [२८] अपामधीशा इव बाडबाश्त्रयाः 75 प्रभोरपाया इव कार्यसाधकाः । करा इवानिष्ट रमा सुरद्विषो विभांति चत्वार इमे भटोत्तमाः । [२९*] चोडपृथ्वीशभूपस्य चतु]राशाजयावहाः [*] प्रभू वन्बाहुवीर्येण चत्वारो भटपुंगवाः ॥ [३०] विष्णोः 79 श्रीरिव गीरिवांबुजभुवशंभोरिवादेस्मता काम80 स्येव रतिशाचीव सुरपस्योषेव शोचिष्यते: । शीतांशोरि81 व रोहिणि गुणनिधेश्वीपिन[चो*]डिप्रभोर्दामांबा कुलपा82 लिका समभवगौरर्थिनां कामधुक् ॥ [३१] नारांबा परमां83 बा च सुते जाते तयोरुभे । पुत्रास्त्रयोभवन्पृथ्वना84 यनारायणायाः ॥ [३२] धातुषु त्रिषु तेष्वेष मध्यमो 85 प्युत्तमो गुणैः । राजते जायसैन्येश: पांडवेष्विव म. 86 ध्यमः ॥ [३३*] कालेस्मिवृपशेखरो गणपतिक्षोणीपतिर्लीलया 87 जित्वा चोळकळिंगसेवणबृहत्करर्नाटलाटाधिपान् । रक्षन्द88 क्षिणसिंधुविध्यनगयोर्मध्यक्षमामंडलं सद्दीप 89 वेलनांडुदेशमखिलं वायत्तमेवाकरोत् ॥ [३४] स्त्री90 रनपुरबगनाखरबनानाशिलारत्नचयं समंत्तात् । 91 पाहत्य चास्माहेलनांडुदेशाबावेशयत्स्वं पुरम92 व भूपः ॥ [३५] अथ रूपविलासविनमैरसमाने भुवनत्र - Read तुर्ना'. * Read नाथ:. *Read वीडिौमः. • Read रोहिणी. The amrvara stands at the beginning of the next line. • Read कर्णाट. 7 The anusara stands at the beginning of the next line.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy