SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ JAINA INSCRIPTIONS FROM SATRUMJAYA. 75 L.8. 11. धर्ममर्त्तय []] [0] तत्पद्रोदयशैलानः प्रोद्यत्तरणिसबिभा" [] अभवन्सुरिराजश्रीयुजः कल्याणसागराः [1] 0 0 श्रीअमरोदधिसूरींद्रा ततो विद्यासूरयः [] उदयार्णवसूरिख कीर्तिसिंधुमुनिपति: [0] 2 [0] ततो पु10. न्योदधिसूरिराजेंद्रार्णवसूरयः [] मुक्तिसागरसूरीद्रा बभूवुः गुणशालिनः [0] १. [] तत रखो. दधिसूरिजयंति विचरवि [] शातदातक्षयायुक्त भव्यान् धर्मोपदेशक: [0] ११ [1] इति प12. हावलि । अथ कच्छमुराष्ट्रे च कोठारानगर वर [1] बभूवु लघशाखायामणसी13. ति गुणोच्चल [] १२ [1] तत्युचो नायकी बन्ने हीरबाई च तप्रिया [1] पुत्रों" केसवजी तस्व 14. रुपवान्न्य मूर्तय[1] १३ [0] मातुलेन समं मूवैबंदरे तिलकोपमे [0] अगात्पुंन्यप्रभावेन 15. बहु ख समुपार्जितं [1] १४ ॥ देवभक्तिगुरुरागी धर्मश्रद्धाविवेकिन: [] दाता भीक्षा यशः 16. कीर्ति स्ववर्ग विस्तो वहु [0] १५ [0] पाबति तस्य पनी च नरसिंहसुतोजनि" [1] रनबाई त17. स्व भाया पतिभक्तिसुशीलवान् [0] १५ [0 केशवजीकस्व भाया हितिया"मांकबाई च: [1] 18. नाम्ना वीकमजी तस्य पुत्रोभुत् खल्पजीवोन: [0] १७ [] नरसिंहस्थ पुनोभुत् रुपवान् | * Read L.8.: यः। 'चा:प्रो. • Read L. 14 रूपवान्पुर्ण । मुं। यु " Read दात। ततः. - Read "खं । गुर • Read L. 10: 'यो । द्रा । ववी. * Read L. 16: frat Perhape for. * Read L. 11: जयति विचरबुषि मौतदांव। युती भवान्. A Read पिवीया। » Read °लिः । बंधु • Rand 'भूत् । भूत - Read 'बखः। पुवः,
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy