SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. 17. L.14. [---] ॥ ११ तत्पुषस्तोलाख्यः पनी तस्याः[व]प्रभूतकुलजाता । तारादे परनाबी सील पुस्खप्रभापूर्ण । १२ तत्वृधिसमुहताः प[] पुषा* कल्पपादपाकारा: 0] [धर्मानुष्ठानपरा: श्रीवंत: श्रीकृतोऽन्येषां । १२ प्रथमो रबा ख्यसुतः सम्योद्योतकारकः कामं । 16. श्रीचित्रकूटनगर प्रासादः [कारितोयेन ॥ १४ तस्याऽस्ति कोमला पाल्पवनीव विशदात्सदा । भायी रजमलदेवी पुष[:]श्रीरंगना मासौ । १५ भाता ऽन्यः पोमाः पतिभक्ता दानशीलगुणयुक्ता । पनापाटमदेव्यी पुत्री माणिक्यहीराखौ ॥ १५ बंधुर्गणस्तृ18. तीयभार्या"गुणरबराशिविख्याता [1] गडरागारतदेव्यौ पुचो देवाभिधो प्रेयः ॥ १७ तुर्यो दशरथनामा। भार्या तस्यास्ति देवगु19. रुभता। देवल[दूरमदेव्यौ पुत्रः केल्हाभिधो सेयः ॥ १८ भाता न्यो भोजाख्यः भाया तस्थाति सकलगुवयुता । 20. भावलार्षमदेव्यो पुषः बीमंडणो जीयात् ॥ १८ सदा सदाचारविचारचारचातुर्यधैर्याद्रिगुणैः प्रयुक्तः श्रीकर्मराजो भगिनी च तेषां जीयालदा सहविनामधे या] ॥ २०॥ कर्मास्थमाया प्रथमा कपूर []देवी पुनः कामलदे दितीया। बीभीषजी22. कस्खकुलोदयादि सूर्यप्रभः कामलदेविपुषः ॥ २१ बीतीर्थयावाजिनबिंबपूजापदप्रतिष्टादिकवर्मधुर्याः । सुपाचदानेन प23. वित्रमाचा: सर्वेदृशाः सत्पुरुषाः प्रसिद्धाः ॥ २२० बोरवसिंहराज्ये राज्यव्यापारभारधौरयः । श्रीकमसिंहदचो मुख्यो - Read 'ती नाव: 7 Read तौमी. * Read yr.. * Metre: Upajati. * Read पपडीव. Abore पा there is a mark. -Metre: Indravajra. Rand 'नौक:. Rasd विधदा सदा. • Metre: Upajatt. Read "वि । सर्वे° stands for rts.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy