SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 418 पाना EPIGRAPHIA INDICA. दीव्यत्तहीरतुंगत्तरतुरगवरवातजातोरवात-70 चुभ्यत्तत्मीस्थरेणुचतनयनकजाबमभूता: खरायोः । मंदायते गतेखास्तत इव वनिता वैरिणां तहिनाना यामान्जानंति" दीर्घानवितथविरुदे मोकलें रणस्खे ॥५५॥" को वा नो L. 39. वेद विहांचरमयुगकलावेकपादेव धर्मः खंजबष्टावलंबः किल चरतु कथं पीनपंके जनेस्मिन् । सोयं सइंशयष्टिं वहिरवहिरथो शुद्धसारोपपत्रं प्राप्य थीमोकलेंद्र प्रविधति विपुलां मंडली पंडितानां ॥५॥ ननं धूतविधावधामखभुजामीश: सुमरं पणं गण्यस्तव मनखिनां व्यजयत श्रीमीकलमापतिः ॥(0) तादृ40. चाः क[थ ]मन्यथावनितले हेमासमी रामयी नैषां दानविधावमुष्य च मन:पीडाकलापि कचित् ॥५॥ वहावहाय सर्पि:पतननवरचौ भूमधमायमाने दूना-म[वि.]पंतौ कथमुपकुरुते यागभागो मघोनः । पुण्येनास्येव जाने दिनमणिरयते सत्कराणां सहसं बिभ्रत्सद्यास्ततंद्रः स्थगयति विधिना योयम क्ष्यां सहनं ॥५॥ पारधामलमंडलोकृत तुला यः पुष्करद्योतनं पुण्यश्री: स कथं तथा प्रथमतो गण्यो न तेजस्विना । (1) नि:पका करलालिता वसुमती सद्राजहंसा यती वं(ब)धनामुदयस्ततस्तदुदये स्यात्संपदामौचिती ॥५॥ पारावारस्य वेलातटनिकटमनु प्राप्तशैलाधिवासा शत्रुश्रेणी समग्रा नि42. वसति सततं भीतभीता नितांतं । जतं यावादसीया यदि भवति तदा वाजिराजीखुराम ब्रुष्यत्माधूलिधारा स्थलयति जलधिं पारयानाय तस्य ६ ॥" भासाद्यातिथिमात्रयं त्रिजगतां बीहारकानायक प्रासादं रचितीपचारमकरोङ्गमीपतिौंकलः ॥(1) देवेनांबुजबांधवेन चकित यो वीक्षित: शंकया विंध्यादेर्गि 41. 7* The word per is apparently used here in the sense of वंगत् 77 Read यामाचा 76 Metre of verses 55 and 56: Sragdhark. - Read बाममी. - Metre : Berdalavikridita Read भूमिधु (). $Metre : Sragdhart. NRead निर्थका. * Metre : Sørdalavikridita, 86 Metre: Sragdhart.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy