SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 412 8. EPIGRAPHIA INDICA. __ मेघं वाहनमातनोदयमत: सद्धोमधमोद्भवं ॥४॥ कीर्तिः कौतुकिनी दिगंतमगमत्क:L.'7. रपूरोज्व(ज्ज्व)ला खेलती निजवासिताभमवशादालिंगिता दिग्गजैः । क्षीरांभोनिधिगाहनं तु विधिना कत्वादरादुस्थिता ब्रह्मादीननुयोक्तुमुत्तमगुणस्यास्य प्रगल्भा दिवं ॥१०॥ विशिष्टजनसंगतौ व्यतरदेकलक्ष्यं यतस्ततोधिकतरं यशोलभत भोजभूमीपतिः । अयं कथमदःसमः कविभिरुच्यते वाददाहिशेषविधिनान्वहं विविधलक्षभीजानपि ॥११॥ निभेडी न महेश्व रोन कठिनी नाचेतनश्चिंतितं दातानेकगवीखर: परिवृढो नो भारती दुभंगा। सेनानीनं विपक्षसंगतिरतो नोच्चैःश्रवा वा हयो नारामः कतिचित्तरुः कथमदः पुर्या: स धुर्या दिवः ॥१२॥ शूरः सूतवागनूनविभ[वो] वंशावतंस: सुत स्तस्य न्यकृतरत्नसानुगरिमा हम्मीरबीरो जयी। विख्यातः स्मररूपजित्वरवपुर्लक्ष्मीनिवासाच्युतो वाग्देवीचतुराननो रिपु कुलप्लोषोग्ररूपो महान ॥ १३ ॥ हम्मीरः किल वेभवोचितविधिर्दित्सुः सहस्रं गवा मित्याकर्ण्य सहस्रगू रविशचीनाथौ भयं जग्मतुः । शश्वत्तद्रहसि स्थितान्मुररिपोः श्रुत्वा सहस्रं पुन धैननां समुपागतावतिमुदा तद्दानमेवेक्षितुं ॥ १४ ॥ कर्णादीनतिशय्य दिग्जयविधावादाय दिग्मंडली दंडं दूरमपास्य कालमसक्तदाता स्वयं दक्षिणां । इत्याकर्ण्य 10. जनश्रुती: परिभवं खं शंकमानोंतक दृष्टुं न क्षमते प्रजा मनुनये यस्मिन्महीं शासति ॥ १५ ॥ प्रासादमासादितशातकुंभकुंभं वसद्देवमचोकरद्यः । अचीखनत्मागरकल्पमल्पेतरत्सरशतवनीभिरिद्धं ॥ १६ ॥ संग्रामग्रामभूमौ सदिदमसिलता संगता पंचशाखे सच्छाये श्यामलांगी क्षतजजलवलत्पुष्टिरिष्टप्रचारा । चित्रं सूत विकोशा कुसुम11. मतिमहत्कीर्तनीयं टिगंते धा[नाम्माता नितांतं दलयति नियतं वारणांगे पतंती॥ १७ ॥ ** Metre of verses 9 and 10: Sárd ûlavikrilita. " This may have been altered to°लक्षं. Perhaps altered to बाददहि, read यीददादि (:). " The ineaning of this is not clear to me. Metre: Prithvi ___ " Perhaps the original has हिव:. Read धुर्यो दिवः (१). "Metre of verses 12-15: Sardalavikridita. "Metre: Upajati. Plhead खाता (P) and पतंतो. "Metre: Sraglbari.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy