SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ GOVINDPUR STONE INSCRIPTION OF THE POET GANGADHARA. 337 27. L. 25. रण: सुभाषितचणः सबीतिरबापणः . प्रागल्भीरमण: प्रशान्तकरण: कारुण्यपारायणः । यः सौजन्यनिधि: स्थितावनुपधिः सख्यस्य मुख्यो विधि हीरत्वेनवधिविधतवितथव्याधिर्डियां सेवधिः ॥ -[28]. 26. गौ डराजमुदो जयपाणराधिकारिकपदोपपदस्य । पात्मजामुदवहत्सुभगायाः पेशलां स किल पासलदेवीम् ॥-[29]. पाक्रान्तो न वृषः कदापि गतये यस्मिबहीनागना रौद्री नाद्रियते स्थिति गणितास्ता गोत्रभित्सस्थाः । पन्योन्यास्थविलासवञ्चितदृशोरकं वपुर्वि(बि)भूतो स्तबायः शिवयोरपीदमनयोम्पित्यमत्यादृतम् ॥-[30]. सन्तोषाजवर्यसंयमदमानुक्रोशशान्तिक्षमा मैत्रीसत्यसमाधिमनमन28. सो नारायणकामनः । दम्भद्रोहविमोहलोभममतामात्सर्यमायामद देषादिनिसूदनस्य चरित यस्यात्र साक्षी जनः । -[31]. तेनाव दुःपकमसीम सहस्रवत्वः कृत्यं स्वभतरुचितोवतये समाप्य । 29. पावा(बा)[य]यौवन[मस] प्रतिरोधि व(ब)न्धुलोकस्य चेतसि चमत्कातिराचितेव ॥ -[32] [य] स्याहतशते खयंविरचिते किञ्चित्कवित्वश्रमः सव(ब)योपनिषत्कथावधिगमः शुद्धो विरुधोथवा । भाव्यः शू(सू)रिभिरेव चित्रकवि30. . तायास स्तुती दुस्कर भारत्याः कुरुतेपराविजगुणप्रस्तावनां केन सः ॥-[33]. धा[त्वा ]वर्तवशाहिस्त्वरतरुप्रासादसद्मादिक-० व्यक्ताकारकदम्ब (म्ब)मम्व(म्ब)रमनु खेनोद्भवत्यनि(भियं । स्थित्वा तत्क्षणतो विपनमपुन ( )वा द्यथेदं तथा मत्वैव विजगन्ति येन जनितः सत्कर्मधर्मादरः ॥ -[34]. पुण्योत्पत्तिनिमित्तमन निजयोः पित्रो: पवित्रात्मना कीचा तेन तयोचिरं रचयता शभातपच्चं जगत् । कासारीयमकारि पारदरVetre : Sardalavikridita. Originally was engraved, but the sign for i has 59 Metre : SvAgata. been added afterwards. Motre of verses 30 and 31 : Sardilarikridita. At the| " Read दुपारी beginning of verse 30 I would suggest reading चाक्रान्तेन बर्ष 66 Metre of versen 33-35 : Gård Alavikridita. # The second akskaru of this line originally was clearly Originally ter was engraved, but the initial amara, but it seems to have beeu altered to T. have been altered to . 31. "Metre: Vasantatilaka.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy