SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ DUBKUND STONE INSCRIPTION OF VIKRAMASIMHA. 239 L. 34. धो दानं युतः श्रद्धया ।"श्रीमज्जिने खर] पदांवु(बु)कहविरफो विस्फारकोत्ति धावलीकृतदिग्वि भागः । पुत्रोस्य वैभव35. पदं जयदेवनामा सीमायमानचरितोजनि सज्जनानाम्॥"रूपेण सी(शी)लेन कुलेन सर्बस्त्रीणां गुणैरप्यपरैः 36. शिरस्म । पदं दधानास्य व(ब)भूव भार्या यशोमतीति प्रथिता पृथिव्याम् ॥ "तस्यामजीजनदसा वृषिदाहडाख्यौ पुत्रौ पवि37. ब्रवसुराजितचारुमूर्ती । प्राच्यामिवार्कस(श)शिनौ समयः समस्तसंपप्रसाधकजनव्यवहारहे [त] ॥ "प्रोमाद्यत्मकला38. रिकुंजरशिरोनिहरणोद्यद्यशोमुक्ताभूषितभूरभूरपि भियाब्रोमार्गगामी च यः । सोदादिक्रम सिंहभूप39. तिरतिप्रीतो यकाभ्यां युगवेष्ठः श्रेष्ठिपदं पुरत्र परमे" प्राकारसौधापण ॥ ॥"पासीबिशह तरवो(बो)धचरित्र40. ष्टिनि:शेषशू(सू)रिनतमस्तकधारि[ताज्ञः । श्रीलाटवागटगणोबतरोहणाद्रिमाणिक्यभूतच रितो गुरुदेवसे41. नः ॥ "सिद्धांतो हिविधीप्यवाधितधिया येन प्रमाणध्व[नि ग्रंथेषु प्रभवः श्रियामवगतो हस्तस्थ मुक्तोपमः । 42. जातः श्रीकुलभूषणोखिलवियहासोगणग्रामणीः सम्यग्दर्शनशुद्धवो(बो)धचरणालंकारधारी ततः ॥ रत्नत्रया[भ]रण43. धारणजातशोभस्तस्मादजायत स दुर्लभसेनसूरिः । सर्व श्रुतं समधिगम्य सहैव सम्यगात्मस्वरू पनिरतोभवदिह44. [धीर्यः ॥ "भास्थानाधिपती वु(बु)धा[दवि गुणे श्रीभोजदेवे नृपे सभ्येष्वंव(ब)रसेनपंडितशिरो रत्नादिषूद्यमदान् । योने46. कान् शतसो व्यजेष्ट पटुताभीष्टोद्यमो वादिनः शास्त्रांभोनिपिपारगोभवदतः श्रीशांतिषणो गुरुः ॥ "गुरुचर46. सरोजाराधनावाप्तपुण्यप्रभवदमलवु(बु)हि: शुद्धरत्नत्रयोस्मात्। अजनि विजयकोतिः सूक्तरत्नाव47. कीरणी जलधि भुवमिवैतां यः प्रस(श) स्तिं व्यधत्त । तम्मादवाप्य परमागमसारभूतं धर्मोपदे शमधिकाधिगत48. प्रवी(बो)धाः । लक्ष्मयाच वं(ब)धुसुदा च समागमस्य मत्वायुषश्च वपुषश्च विनखरत्वं ॥ "प्रार व्या(बा)धर्मकांतारविदाहः 49. साधुदाहडः । सद्विवेकच [कू केकः सूर्पट: सुकृते पटुः । तथा देवधरः शुद्धः धर्मकर्मधुरंधरः । चंद्रा]लिखि50. तनाकच महीचंद्रः शुभार्जनात् ॥ गुणिनः क्षणनाशियोकलादानविचक्षणाः । अन्येपि थावका: केचिद a Metre, Vasantatilaka. + Metre, Upajati. • Metre, Vasantatilaka. - Metre, Sardilavikridita. * Read परमप्राकार. *Metre, Vasantatilaka. Metre, Serdülavikridita. Metre, Vasantatilaki. 4 Metre, Sardůlavikridita. Read °काञ्जासमो. 31 Metre, Malini. Metre, Vasantatilaka. NIMetro, Sloka (Anusbtubh); and of the next three vereee. - Read .
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy