SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ KHALARI STONE INSCRIPTION OF HARIBRAHMADEVA, 231 10. L. 8. नां गोतज्ञानां द्वितीयो भरत एव नृपः श्रीहरिव(ब)प्रदेवः ।।" सद्राजधानी नगरी गरिष्ठा खल्वाटिका राजति वाटिकाभिः । सुरालया यव हिमालयामा विभांति गैरतिशचतुंगैः ॥ ७॥" भूदेवा यत्र वेदाध्ययनमनु रताः स्वस्तिमंतो वसंति श्रीमंत: श्रीविलासैरमरपरिहढं राजराजं हसंतः। कामिन्यः कामदेवं विपुरहर दृशा दग्धमुनीवयंत्यः प्रोद्यहोर्मूलकात्या स्मितमधुरगिरा भूलताडव(ब)रेण ॥ ८॥" मोची सवेंदुरोचीरुचिरतरयशाः कर्मनिर्माणदचः सौजन्या11. दग्रजन्माऽनुचर इव जसौनामधेयस्य पौवः । नानाधाभिलाषी गुणनिधिशिवदासाऽभिधानस्य पुत्रः श्रीमनारायणस्य स्मरणविमलधी राजते देवपालः ॥८॥ नारायणस्यायतनं स्वयत्या भक्त्या महत्या सह मंडपन । निर्धापितं तेन परत्र चात्र तस्मै हरियच्छतु वांच्छि(छि)तार्थ ॥ १०॥ हरिचरणसरोजध्यान18. पीयूषसिंधुप्रसरदलधुवेलास्कालकेलीरसेन । सरसकषिजनानां निर्मितयं प्रशस्तिमनसि रसविधात्री मित्रदामोदरण ॥११॥ वहति जगति गंगा याव14. दादित्यपुत्रया स्फुरति वियति तारामंडलाऽखंडलिन" । तरणिरमरसमच्छमना तावदेषा जयतु जयतु मोचीदेवपालस्य कीर्तिः ॥ १२॥ श्रीवास्तव्यान्वयनैषा 15. प्रशस्तिरमलाक्षरा। लिखिता रामदासेन पंडिताधीवरेण च ॥ १३ ॥" स्वस्ति श्रीसंवत् १४७० वर्षे साके १२९४ षच्याव्दयीमध्ये प्रवनामसंवत्सरे माघसुदिर 16. शनिवासर रोहिणीनक्षत्रे [*] शुभमस्तु सर्वजगतः ॥ सूत्रधाररखदेवेन [*] 1 Metre, Sragdbari. 14 Metre, Upajati. 1 Metre of verses 8 and 9, Sragdhara. 16 Metre, Indravajra. 17 Metre of verses 11 and 12, MÁlini. 15 The word Akhandala is perhaps (wrongly) used bere in the sense of 'rain-bow'. 19 Metre, Sloka (Anushtubh). 10 Read षच्चब्दमध्ये 'in the sixty-years' cycle.'
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy