SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 188 EPIGRAPHIA INDICA. एतद्देत्ति न कोपि यत्र जलधौ [स]स्थाप्य[शेष] पयः] [पीत्वा] यत्करिभिः कतैकत्लुकैस्तैस्तैL. 37. रगत्यायितं ॥ -[50]. यैः संभूय तिमिङ्गिलप्रभृतिभिः संसर्पिणस्त[व]ते पोताधानसव(ब)न्धुतां शिखरिणो मैनाकमुख्या पपि। भ्राम्यमन्दरडम्ब(म्ब)राणि दधिरे तैरप्यशेषेम्बु(म्बु)धौ यत्सेनागजराज[पीव]रकरा--नोच्छालीः ॥ -[31]. प्रथातितिक्षोरिव राज38. राजमन्यं तदाऱ्या प्रति यस्थ यातुः । द्विधापि भीत्युज्झितवित्तपार्शभूपैः प्रतीपैर्बिभये-(ब्बीभूवे ॥ -[52]. पारामा: समरा मरावपि तदा पुनागपूगादिम हुल्मान्तवनदेवतायितजयश्रीमद्यशःपादपाः । यस्यासन्भुजदण्डचण्डि] मलसझोलासिलचीक्कत क्षोणीपालक39. पालमडलगलकीलालकुख्याकुला: ॥ -[63]. खेलोत्खाततुरुष्कदत्तविलसहाहावलोवेशन क्लाम्यत्कुषुमकेसराधिकामदौ वंक्षपकण्ठस्खले । येनावास्य सरस्वतीसविधतासाधिक्यवाक्याटव चाटनुत्कट[प]विपचरगत: कीराधिपोध्याप्यत । -[54]. तेन व्यापुरमण्डले सुन्नति ना यौ ग्रहेन्द्रग्रह यडामहयमग्रियेण विधिना विवाणितं यया । तदाता नरवम्मदेवनृपतिः पचात्परीवर्य त हामं मोखलपाटकाख्यमदिशहेशवयस्येच्छया ॥७-[16]. तेन स्वयंकतानेकप्रशस्तिस्तुतिचित्रितं । श्रीमशमीधरणेतहेवागारमकार्यत ॥ -[56]. सं १९६१॥ 40. भी हो वु(बु)धाः साधु समुत्सहवं कुशाग्रकल्पांच धियं विधर्व। मध्यस्थभावं च समाययध्वं सुखं च नः सूतिसुधासुपाध्वं । -[37]. वन्दनीयावुभौ सूतियोतारौ तौ विपश्चिती। यावत्रु मुश्चत: सान्द्रमानन्दालस्यनिर्भ(भ)रौ। -[58]. • Metre of verses 50 and 61, Sardalavikridita • Originally fufe seems to have been engraved. 4 Metre, Upajati. WMetre of verses 53-55, Bardalavikridita. S1 Originally was engraved. Metre, Sloka (Anushtabl) • Rend विध. Metre, Upajati. * Metre, Sloka (Anushtabh).
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy