SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 186 EPIGRAPHIA INDICA. 08 मन्ये सोयमिति प्रतीतिविततामर्षप्रकर्षेण ते भि[चा] भास्करमण्डल रिपुभटाः प्रापुः परां निर्वृतिं ॥ -[33]. एकस्यां समितौ विलोक्य विजयं यL. 24. स्थापरस्यां स्तुव[स्वी?] -- [वक्त?]तां समर्थयति दृग्जिवासहस्रहये । किंवानन्दनिमीलितेक्षणतया श्रौतैः सुखैवञ्चित "चतुःकर्णमकरणमप्यहिपतिः स्वीयं वपुबिन्दति ॥७॥-[34]. पुत्रस्तस्य जगचयैकतरणः सम्यक्प्रजापालन __व्यापारप्र25. वणः प्रजापतिरिव श्रीलक्ष्मदेवोभवत् । नीत्या येन मनुस्तथानुविदधे नासौ न वैवस्वतः सर्वत्रापि सदाप्यवईत यथा कीर्तिवैव स्वतः ॥ -[35]. संभूय प्रियतां गुरुव(ब)लभराभूः कूर्मराजादयः सद्यो नश्यत [वा द्रुतं नमत वा प्रत्य26. चिपृथ्वीभुजः । चतुर्मच पिधीयतामनिमिषाः पांसुः पुरा पूरय त्येवं व्याहरति प्रयाणपटहो यस्य स्खनच्छमना ॥ -[36]. यस्मिन्सप्प[ति] वा(बा)न्धवोपि विधुरैः पूर्वैः परित्यज्यते कल्याणस्य कथापि कातरतया नापच्यते दक्षिणैः । पाशावल्लिरस त्फलेति विकलैर्बिचीयते पश्चिमैमत केवलमुत्तमैर्बपतिभिधाप्ययोध्यास्यते ॥ -[37]. प्रयाति यस्मिन्प्रथमं दिशं हरजिहीर्षयानन्यसमानदन्तिनां । यथाविशहौडपतेः पुरंदर स्तथा शश सहसा पुरंदरः ॥ -[38]. उत्साहोबतिसबिमित्तजनि ताजस्रप्रयाणक्रमणाक्रम्य त्रिपुरी रणकरसिकान्वि[ध्वं] स्य विहेषिणः । येनावास्यत विष्यनिर्भरमरुत्संचारचारूलस लोलोद्यानलतावितानवसती रेवोपकण्ठ[स्थाले -[39]. जातानि जन्यश्रममार्जनानि वीजानि यत्कुचरमज्जनानि । तटाचलो29. चाटनतत्पराया रेवाप्रवाहोर्मिपरंपरायाः ॥"-[40]. ये व्यालोलकरालनिर्भरकरा: कुम्भायमानीबम स्कूटान्ता: कटकान्तभागविगलहानायमानाभसः । प्रायस्तेपि विरोधिसिन्धुरधिया यदाहिनीवारण रुन्नीलमदमेदुरवि(बि)भिदिरे विन्ध्यस्य Read गा . * Metre, Sardúlavikrilita. * Metre, Upendravajrá OMetre, Upajati . 28.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy