SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 184 EPIGRAPHIA INDICA. मायूरातपवारणः शशभिरे नष्टावकागा दियः । सन्मत्तकरीन्द्रचक्रचरणप्राग्भारदीपर्णविरा रन्धोतविषब(पण)शेषसविषL. 11. खासावरुहा इव । -[17]. पाताले वडवामुखानलमिषात्पृथ्वीतले च स्फुर सौवर्णाचलकैतवाहियति च व(ब) चाखच्छलात् । [च]ञ्चत्काञ्चनचक्रवालवलयव्याजाच दिनण्डले यस्याद्यापि समुजसत्यविचलीभूतः प्रतापानलः । -[18]. खर्बोकेषु च विहिषत्क्षितिषु च व्यालेन्द्रगेहेषु च 12. स्वाराजं च रिपुव्रजं च मुरजिबागाधिराजं च यः । ऐखर्येण च विक्रमेण च धराभारचमत्वेन च . न्यकर्वश्च पराभवंच समतिकामंच पृथ्वीमपात् ॥०-[19].. तस्मारिनृपावरीधनवधूवैधव्यदुःखोद्भव हा(वा)ष्याम्भकणशान्तकोपदहन: बीसीयकोभूवृपः । 18. भावि वितनूतनस्थितिरयं व्र(ब)माण्डखण्डच्छला द्यस्थाद्यापि विलोक्यते विय[द]धोधूमः प्रतापानलः ॥ -[20]. अनुगगनमुदस्युः स्यूलमुक्तोच्चया ये यदसिदलितकुष्यत्कुम्भिकुन्नस्थलभ्यः । सततमपि पतन्तस्तेध यावत्र पृथ्वी पृथुलतरलताराव्या ___ जभाजो भजन्ते ॥ -[21]. प्रत्याश्चर्यमदृष्टमश्रुतमिदं कर्म समाचमहे को न्वेतप्रतिपद्यते च तदपि प्रस्तूयते कौतुकात् । उद्धृत्यापि वसुंधरामसदृशीं लब्धा(ब्बा)पि लक्ष्मी च यः कुर्वन्कार्यमनेकशः सुमनसामागाव वैकुण्ठतां ॥." -[22]. 14. तस्माई 15. रिवरूथिनीव(बहुविधप्रारब(ब)[य]बाध्वर प्रध्वंसकपिनाकपाणिरजनि श्रीमुच्चराजो नृपः । प्रायः प्राकृतवान्पिपालयिषया यस्य प्रतापानली लोकालोकमहामहोप्रवलयव्याजामहीमहलं । -[23]. . यस्मिन्मपति लीलयापि ललितैः सैन्यैः समुन्16. चितं वाहव्यूहविसारिधूलिपटलव्यालुप्तदिग्मण्डलः । पत्यद्रीन्द्र]करीन्द्र[सच्चयपदप्रेशोलनोच्छाल प्रेच्छुपालनादनिभरभृतब(ब)याखभाण्डोदरैः ॥ -[24]. यविस्तूं (स्त्रि)यनिरस्तमस्तकतया लबा(वा)न्यथा दुभं देवत्वं खकव(ब)न्धमुक्तिमधो दृष्ट्वा भटे. * Metre of verses 17-20, Sardalsvikrlạita. Metre, Malint » Originally freut was engraved, but it has been al- Metre of verses 22-28, Sardalavikridita tered to fragit.
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy