SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ BADAL PILLAR INSCRIPTION. 163 17. L. 13. सक्कद्दर्शनसम्पीतान् चतुर्विद्यापयोनिधीन् [*] जहासागस्त्यसम्पत्तिमुहिरम्बा(म्बा)ल एव यः ॥ – [12.] ___उत्कोलितोत्कलकुलं हतहणगर्व खर्चीक तद्रविडगुजरनाथदर्य। भूपोठमश्चि(वि)रशनाभरणम्बु(म्ब)भोज गौडेश्वरश्चिरमुपास्य धियं यदीयां ॥ - [13.] स्वयमपहतवित्तानर्थिनी यो नुमैने विषति सुहदि चासीबिबिवेको यदामा। भवजलधिनिपाते यस्य भीथ नपा च। परिमृदितकथा(षा)यो" यः पर धानि रेमे॥ -[14.] यस्ये16. ज्यासह(बृहस्पतिप्रतिक्तत: श्रीशूरपालो नृपः साक्षादिन्द्र इव क्षताप्रियव(ब)लो गत्वैव भूयः स्वयं । नानाम्भोनिधिमेखलस्य जगत: कल्याणसङ्गी चिरं श्रद्धाभलतमानसो नतशिरा जग्राह पूतम्पयः ॥* - [15.] देवग्रामभवा तस्य पत्नी ववाभिधाऽभवत् ॥ [*] अतुल्या चलया ल मया सत्या चाप्य[नपत्य]या" ॥ - [16.] सा देवकीव तस्माद्यशोदया स्वीकृतम्पतिं लक्ष्मयाः । गोपालप्रियकारकमसूत पुरुषोत्तमन्तनयं ॥ ॥ - [17.] 19. जमदग्निकुलोत्पन्न: सम्पन्नक्षत्रचिन्तक: [*] यः श्रीगुरवमिश्राख्यो रामो राम इवापरः ॥ - [18.] कुशलो गुणान्विवक्तुं विजिगीषुर्यबृप20. चव(ब) हुमेने । श्रीनारायणपालः प्रशस्तिरपरास्तु का तस्य ॥ - [19.] बाचाम्वैभवमागमेष्वधिगम" मीत: परानिष्ठतां । वेदार्थानुगमादसी21. ममहसो वक्षस्य सम्बन्धिता । आसक्तिगुणकोर्त्तनेषु महताब्रिष्णातता ज्योतिषी यस्यानल्पमतेरमेययशसो धषितारो ऽवदत् ॥" - [20.] 22. यस्मिन्मिथः श्रीभृति वागधीशे विहाय वैराणि निसर्गजानि । उभ स्थिते सख्यमिवादि(धि)गन्त्यावेकत्र लक्ष्मीच सरस्वती च ॥" - [21.] शास्त्रानुशील # Read °पौवांश्चतु. * Metre: Sloka (Anushțubb). + Metre : Vasantatilaka. *This sign of panctuation is superfluous. Originally कमयी, altered to "कशायो. 3 Metre: Malini. - Read कल्याणसौ. Metre : Bardalavikridita. FOriginally भव, altered to "भवा. The lower portion of the aksharas in brackets is damaged. 37 Metre : Sloka (Anushţubh). 33 Metre : Arya. Metro : Sloka (Anushtubh). 40 Metre : Arya. 1 Read वाचा वैभव This sign of punctuation is superfluous. • Read वंशस्य संब. + Metre : Sårdúlavikridita. 4 Metre: Upajati. 12
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy