SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ MAROH, 1922) HEMACANDRA AND PAIÇÁCIPRÅKRTA 5२ Trivikrama has रो लस्तु चूलिकापैशाच्याम् ॥ ३।२।६४ ॥ • बालिकापैशाच्यां भापायां रेफस्व लकारी भवति तु । पनमथ पनव-पकुपित-कोली-चलनक-रिक-पतिपिपं । - तससु नखतप्पनेसुं एकातस-सनु-थलं लुत्तं !! नलो | नरो ।। सलो । सरो॥ गजडदबघझवधा कचटतपखछठथफाल् ॥ ३॥२॥६५॥ चूलिकापैशाच्या गजडदबपझवधन इत्येतेषां बयासंख्यं कचटतपखछठयफ इस्येते लिसो भवति || नगरम् । नकरं। मार्गणः। मकनो।। मेघः। मेखो। घनः । खनो ।। ......... कपिलाक्षणिकस्यापि | प्रतिमा । पडिमा | पटिमा || दंष्ट्रा । बाबा । ताग ॥ अन्येषामादि युजिन ॥३२॥६६॥ चूलिकापैशाच्या अन्यषामाचार्याणां मतेन गजडदबघसधभामादौ स्थितानां अभिधातीच कचटतपलछठयफा न भवति । गति । धम्मो । ......... नियोजितं । भन्येषामिति किम् | कति । नियोचितं ।। शेषं प्राग्वत् ॥३।२।६७॥ चूलिकापशाच्यां रोलस्वित्यादि यदु ततोन्यत्याग्वस्त्राक्तनपैशाचीवववति ।। मो पनीः । नबने । फनी। एवमन्यपि ॥ . Çrutasagara, in his Audaryacintamani, has वर्गाणां तृतीयचतुर्थयोः प्रथमद्वितीयौ चूलिकापैशाचिके॥ चूलिकापैशाचिक भाषाविशेषे वर्गाणां तृतीयचतुर्थयोः पदेनुक्रमेण प्रयमद्वितीयौ स्थाताम् ।। सगरः | सकरी | सागरः | साकरो ॥ ......... लाक्षाणिकस्यापि कचित् । पडिमा । पटिमा ।। बा । ताग | उः प्रत्यादि इत्यनेन तस्वः । संस्कृतेपितुराग । ट्राया रडावेशः॥ - वालोरकारस्य । लिकापचाचिके रकारस्थ स्थान लकारो भवति। The two stanzas given in Hemacandra's grammar are reproduced here with their translation into Sanskrit आदि युजो नेति केचित् ॥ केचिदाचार्या एवं वदति । चूलिकापैशाचिकेपि वर्गाणां तृतीबचतुर्थच यश .. आयो न भवति तदा प्रथमहितीबी न भवतः । इनिधासोश्च तीयांताप वर्तमान प्रथमो म स्वात् । बथा गंधः | गंधी । गतिः । गती।......... मियोभितम् । नियोजितं । उभवमतमपि प्रमाणमस्माकं । मोमवमपि सिद्धम् ॥ पूर्ववादिह शेषम् ॥ इह अस्मिन् चूलिकापैशाचिके तृतीवचतुर्यबोरित्यायुतं सतोम्बच्छेपमुच्यते । तत्पूर्ववत् प्राक्तनपैशाचिकवरवति । नगरं । नकर । मार्गणः । मकानो । एतबोनस्व पो न स्यात् । षस्व तु नत्वं स्वादेव । एकमिसरपिशासम्बनिति भवम् ।। Here Çrutasagara, though he calls the dialect Colika-paiçaoikam, adds the words bhd dviçere which clearly shows that he is dealing with only one dialect. How closely the two latter gram. mariana follow Hemacandra may be seen from the quotations from their works given above. It is, therefore, but reasonable to suppose that Hemacandra also knows only two Paiçacikas. There is another grammar of the Prakrit dialects by Lakemidhara called şadbhandicandrika (published in the Bombay Sanskrit and Prakrit Series No. 71). It is to Trivikrama's work what the Siddhanta-kaumudi of Bhattojidtknita is to Panini's Grammar. He too treats of only one dialect under the name of Calikd-paiçaoi; for he says in the introductory verses to his grammar.
SR No.032543
Book TitleIndian Antiquary Vol 51
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1985
Total Pages374
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy