SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ NOVEMBER 1912.] family. Colebrooke got the information from a Biresvara Sesha, reputed to be a descendant of the author of Prakriya-kaumudi, who stated his own genenlogy as follows : *“ Rámachandra pandita, Nrisimha paudita, Narayana pandita, Chakrapani pandita, Bireswara pandita, Sambhu pandita, Gopala pandita, and the Bires wara pandits himself." But I cannot hold this to be authentic information. VI. Extract from Sûktiratnakara of Sesha Nârâyana: अवलंबे गजवदनं पूजितमिंद्रादिभिर्देवैः । विचारसाधनष्टफलसंचये ॥ २ ॥ नमहंडपार्लि भ्रमद्भूगमालोल्ललचारुगुंजारवाकर्णितेन । प्रजातप्रमीमपूर्णमेवान् ॥ २ ॥ Viresvara ON THE SESHAS Purushottama संसारसारं करुणावतारं लीलाविहारं भुवनैकहारम् | अपारपारं कलिनिर्विकारं जगङ्गुरुं कृष्णमहं भजामि ॥ ४ ॥ भाष्येऽशेषविशेष निर्णयकृती श्रीशेष एवापरः सपाख्यासलसत्सहस्रवदनः संप्रेक्षितः पंडितैः । अष्टब्याकरणावगाहनकृत श्रीकृष्णकीतूहलग्रंथः श्रीपदचंद्रिका विवरणं वर्वर्ति यचाधुना ॥ ५ ॥ यः शब्दाभरणं निबंध मकरो त्सम्प्रकियाकौमुदी - टीकां प्राकृतचंद्रिकां च कृतवान् विश्वोपकारक्षमाम् । सोऽयं पंडितमंडनं समभवत् श्रीकृष्ण एवापरः कृष्ण पहिरन देशनानां खनिः ॥ ६ ॥ तत्सूनुर्भुवनैकभूषणमाणेः विद्यावदातप्रभः संभूतः कलिकालकल्मषहरो वीरेश्वरः पंडितः । जातः सर्व कलानिधिस्तदनुजः कामादिवर्गाजव श्रौतस्मार्तविविक्तधर्मनिरतः श्रीशेषनारायणः ॥ ७ ॥ पूर्वाचनपश्चिमाचमनाया श्रीमत्पंडितसार्वभौमपदवीं आरूढवान् यः स्वयम् । श्रुत्वा तं निजपंडितैः सविनयं टीकां प्रकर्ते महाभाष्यस्याशुतरां व्यजिज्ञपश्यं श्रीमान् फिरिंदो नृपः ॥ ८ ॥ Genealogy of the Seshas. Vishnu Krishna (descendant) Ramachandra I Narasimha Nârâyana Chakrapâni J.. Gopinatha Goplast 253 1 Rama Chintamani
SR No.032533
Book TitleIndian Antiquary Vol 41
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages320
LanguageEnglish
ClassificationBook_English
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy