SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. after giving in verse 208 the definition of the Path of the Fathers or Manes and describing it as the abode of the Sages who assist in the successive creations: भ्रष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम्। सवितुर्दक्षिणं मार्गे श्रिता ह्याचन्द्रतारकम् । क्रियावतां प्रसंख्येया (ric) ये श्मशानानि भेजिरे ॥ २१३ लोकसंव्यवहारेण भूतारम्भकृतेन च । छाया (ric) मैथुनोपगमेन च ॥ २९४ तथा कायकृतेनेह (sic) सेवनाद्विषयस्य च । एस्तैः कारणः सिद्धाः श्मशानानि हि भेजिरे । प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ।। २१५ ।। नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ।। २१६ यत्र ते वासिनः (sic) सिद्धा विमला ब्रह्मचारिणः । सततं (iii) ते जुगुप्सते अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् । 324 तेः ।। २९० उदक पन्थानमर्यम्णः श्रिता ह्याभूतसंवप्रवात् ।। २१८ ।। इत्येतैः कारणैः शुद्धैस्तेमृतत्वं हि भेजिरे । भूसंशवस्थानाम (०) विभाव्यते ।। २९९ ।। In the Matsyapurana the definition of the Path of the Fathers is found exactly in the same words as in the Váyup. at I. 123, 96, and at 1016 follows an only slightly differing version of the passage quoted : भष्टाशीतिसहस्राणि ऋषीणां गृहमेधिनाम्।। १०१ ।। ईक्षिणं मार्गमा भयाभूत क्रियावतां प्रसंख्यैषा ये मशानानि भेजिरे ।। १०२ ।। लोकसंयवहारापै भूतारम्भकृतेन च । इच्छापरताय मेनोपगमाथवे ।। १०३ ।। तथा कामकृतेनेह सेवनाद्विषयस्य च । इन्देः कारणैः सिद्धाः श्मशानानीह भेजिरे ॥ १०४ ॥ प्रजैषिणः सप्त ऋषयो द्वापरेष्विह जज्ञिरे । संतति । जुगुप्सते तु ते ।। १०५ ।। अष्टाशीतिसहस्राणि तेषामरेसा। पन्धानपर्यन्त (sic) माविश्यापदम् । १०६ ।। से संप्रयोगाचोकर (c) मैथुनस्य च वर्जनात् । पनिया (c) च भूतारम्नविवर्जनात् ॥ १०७ ॥ इत्येतैः कारणैः शुद्धैस्तेमृतत्वं हि भेजिरे । भूतसंचस्थानाम (ric) विनाव्यते ।। १०८ ।। [DECEMBER, 1896. A third much more mutilated, but in some points correcter, version stands in the Vishnupurána, II. 8, 90, where the preceding definition of the Path of the Fathers (verse 85) and some more verses again agree with the words of the other two Puranas ; सवितुर्दक्षिणं मार्गे श्रिता ह्याचन्द्रतारकम् ॥ ९० ॥ नागवीथ्युत्तरं यच सप्तर्षिभ्यश्च दक्षिणम् । I give the text exactly as it stands in the late Dr. Rajendralâl Mitra's incorrect edition. • The text is from the edition by JanardanAcharya Vale and Anantacharya Ashtaputre, Pagi Sakasarvat 1792.
SR No.032517
Book TitleIndian Antiquary Vol 25
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages366
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy