SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [NOVEMBER, 1886. 33 प्रयोजनानुबद्धमागमपरपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेश ददङ्गुण 34 वृद्धिविधानजनित संस्कारस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमपि करुणामृदु35 हृदयः श्रुतवानवितः कान्तोपि प्रशमी स्थिर सौहृदय्योपि निरसिता दोषवतामुदयसमयसमुपजनित36 जनतानुरागपरिनिहित प्रतिवाद्वितीयनामा परममाहेश्वरः श्रीभुवनस्य सुत 37 तत्पादकमलमामधरणिकषण जनितकिणला उनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिका38 लङ्कारविभ्रममश्रुतविशेषः प्रदानसलिलक्षालितामहस्तारविन्दः कन्याया इव मृदुकरमहणा दमन्दीकृतानन्दया कान्पतुर्वेद सम्भाविता शेषलक्ष्यकलापः पण सामन्तमण्डनान्त 30 चूडारत्नायमा 340 40 नशासनः परममाहेश्वरः परमभड रक महाराजाधिराजपरमेश्वरचक्रवर्त्तिश्रीधरसेन X कुशली सव्र्व्वानेव समाज्ञाप41 यत्यस्तु वस्संविदितं यथा मया मातापित्रो" पुण्याप्यायनाय उदुम्बरगडुरविनिर्गतखेटक वास्तव्योदुम्बरगद्दुरचातु 42 सामान्यपराशरसगोत्र वाजसनेबिसब्रह्मचारिब्राह्मणनवीनागराम्मैपुत्र ब्राह्मणादिनिशम् खेटका 43 हारे कोलम्बे समाजिकाणामसीसि सेटकेमानेन त्रीहिहिपियवा समूहीक क्षेत्र बस्या 44 घाटनानि पूर्व्वतः सीहमुहिज्जग्रामसीमा दक्षिणतो विश्वपल्लिग्रामसीमा अपरतो द्रोणकसत्क शमीकेदारक्षेत्र 45 उत्तरतो महेश्वरसत्कखग्गडिकेशरीक्षेत्रं तथा नगरकपथकान्तर्गतदुदुहुग्रामे दक्षिणापरसीम्नि खेटक - 46 मानेन त्रीहिद्विपीठकवापं कोडीलकक्षेत्रं यस्याघाटनानि पूर्वतः आटिरमणकेदारसंज्ञितं महत्तरगोल्लकसत्कक्षेत्रं 47 सब्भीलकसत्कखण्डकेदारच दक्षिणतः जाइण्णपलिमामसीमा अपरी गुडुपमिमामतिमा उत्तरत आरलिकेदारः शमी 48 केदारी वल्मीकवच तथा पूर्वसीय हिकारद्र के ही वस्था आपादनानि पूर्वसः कपिरयोन्दनदक्षिणतो विशीष्णोज्ञित 49 केदारिकं अपरतः कपित्थोन्दनी उत्तरतः ब्राह्मणवैरभटस कब्रह्म देयक्षेत्रमतिक्रम्य उन्दनीद्वयं एवं मेषदर्य समूहीक सधान्यहिरण्यादेयं सदशापराध सोत्पद्यमानविष्टिकं सर्व्व 50 सोद्रङ्ग सोपरिकरं सभूतवातप्रत्यायं राजकीयानामहस्त 51 प्रक्षेपणीयं पूर्व्वम [त] देवब्रह्मदेयब्राह्मण विशतिरहितं भूमिच्छिद्रन्यायेनाचन्द्राकर्णवक्षितिसरित्पर्व्वत समकालीनं 52 पुत्रवौत्रान्वयभोग्यं उदकातिसर्गेण धम्महायो निसृष्टः यतोस्योचितया ब्रह्मदेवस्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिश वर्तितव्यमागानिभद्र नृपतिनिरण्यस्मरन्येय अनित्यान्देवव्यन्यस्थिर 53 तो वा न केवड्याचे मानुष्यं सामान्यश्च भूमिदानफलम 54 वगच्छद्भिरयमस्मद्दायो नुमन्तव्यः परिचालयितव्यशेरयुक्त ॥ बहुभिर्व्वसुधा मुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य 55 तस्य तदा फलं ॥ यानीह दारिद्र्यभयान्नरेन्द्रेर्द्धनानि धर्म्मायतनीकृतानि निर्मुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ 56 [ षष्टेि] वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतकोत्र राजविषा ।। 57 [लिखित मियं सन्धिविधीकृतविविश्पतियचमहिपुत्रविविरपतिश्रीस्कन्दति । ३००३ दचिर शु २ स्वहस्तो मम = AN ENGLISH-GIPSY INDEX. COMPILED BY MRS. GRIERSON, WITH AN INTRODUCTORY NOTE BY G. A. GRIERSON, B.C.S. (Continued from p. 311.) SHOE-MAKER,-Choko-mengro, (Eng.); albenêngoro, triakhêngoro, (Tch.); chobotâri, (M.) SHOES, Chokkor, chokkors, (Eng.) SHOOT, to,-Empushtiâva, empushtisa râva, (M.) kariye, (M. 7) SHOOT, (of a tree),-Vicha, (Tch., Pap. M., M. 8) SHOOTER,-Pushkâshu, pushkâsh, (M.) SHOP,-Buddigur, (Eng.); duyêni, vrastiri, (Tch.); dugyâna, (M.) SHOP-KEEPER,-Duyenêskoro, (Tch.) Line 33, read परिपू; नुरूप " L. 34, read शालातुरीय L. 36, read समत्थितः सुतः L. 39, read कार्मुके; तमाङ्ग". I. 42, rend (वय. I. 43, खेटकमा °. I. 47. read सीमा I. 48, perhaps विशीर्णसंज्ञित° to be rend. L. 58, read पौत्रा; धर्म्म° L. 55, read नरेन्द्रे.
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy