________________
MARCH, 1878.]
ADDITIONAL VALABAI GRANTS.
["] वक्षा समपोढनारसिंडविग्रहोजितोधुरशक्तिः समुद्धातविपक्षभूभृत्कृतनिखिलगोमण्डलारक्षः पुरुषो-"
तम] प्रणतनाभूतपार्थिवकिरीट[""] [माणिक्यमसृणितचरणनखमयूखजिताशेषदिग्वधूमुखः परममाहेश्वरः परमभधारकमहाराजा.
धिराजपरमेश्वरश्रीबज्यपा[19] दानुदरंतःपरमभट्टारकमहाराजाधिराजपरेमश्वरश्रीशीलादित्यदेवः परममाहेश्वरः तस्यात्म
जः प्रथितदुस्सहवीर्य्यपको लक्ष्म्यालयो [20] नरकनाशकृतप्रयत्नः] पृथ्वीसमुद्धरणकार्यकृतैकनिश्वः संपूर्णचन्द्रकरनिर्मलजातकीर्तिः [॥१॥]
ज्ञातव्रयी श्रुणमयोजितवैरिपक्षः संपत्रि[1] निर्द्वमसुखः सुखदः सदैव[]ज्ञानालय सकलवन्दितलोकपालो विद्याधरैरनुगतः प्रथितः पृथिव्यां
[॥२॥] रत्नोज्वलो वरतनु[१] गुणरत्नराशिः ऐश्वर्यविक्रमगुणैः परमैरुपेतः। सत्वोपकारकरणे सततं प्रवृत्तः साक्षाजनाईन
इवातदुष्टदर्पः [॥३॥] [2] युदे सकृद्गजघटाघटनैकदक्षः पुण्यालयो जगति गीतमहाप्रतापः[0] राजाधिराजपरमेश्वरवंशजन्मा
श्रीधूभटो जयति जा[*] तमहाप्रमोदः॥४॥]परमेश्वरः परमभट्टारकमहाराजाधिराजपरामोद्धरश्रीबप्पपापानुद्धचात
परामभट्टारकमहाराजा[] धिराजपरमेश्वरश्रीशोलादित्यदेवः सर्वानेव समाज्ञापयत्यस्तु वः संविदित यथा मया मातापित्रो
रात्मनश्च पुण्ययशोभिवृ[6] द्वये ऐहिकामुष्मिकफलावप्त्यर्थं श्रीमदानन्दपुरवास्तव्यतचातुर्विद्यसामान्यशर्कराक्षिसगोत्रबहुचस.
ब्रह्मचारि[9] भट्टाखण्डलभित्राय भविष्णुपुत्राय बलिचस्वैश्वदेवामिहोत्रऋतुकृयायुत्सर्पणाब]श्रीखेटक
हारे उप्पलहेट[29] पथके महिलावलीनम ग्रामः से रेकर सोत्पद्यमानविष्टिकः सभूतपातप्रत्यादायः सदा
शापराधः स[] भोगभागः सधान्यहिरण्यादयः सर्वराजकीयाना अहस्तप्रक्षेपणीयः पूर्वपत्तदेवदायब्रह्मदायवर्ज भूमि
च्छिद्न्यायनाचन्द्रार्का[s °] पर्णवक्षितिपळतसमकालीनः पुत्रपौत्रान्वयभोग्य उपपातिसर्गेण ब्रह्मदायत्वेन प्रतिपादितः यतोस्योचित
या ब्रह्मदा[यस्थि] [31] त्या भुंजतः कृषतः कर्षापयतः प्रतिदिशतो वा न कैश्विद्वयासेधे वत्तितव्य ॥ अगामिभद्रनृपतिभिः अ[१] स्मद्वंशजैरन्यै नित्यनित्यान्यैश्वव्ण्यस्थिर मानुष्यकं सामान्यं च भूमिदानफलं अवगच्छद्भिः अयम[3] स्महायोनुमन्तव्यः पालयितव्यश्च उक्तंञ्च वदव्यासेनव्यासेनः बहुभिर्वसुधा भुफा राजभिः सगरादिभिः [*] यस्पयस्य यदा भूनिस्तस्यतस्य तदा फलं यानीह दत्तानि पुरा नरेन्द्रः धनानि धर्मायतनीकृतानि
निर्माल्यवान्त 1. 17, read वक्षाः समुपोढनारसिंह तोडुर-समुद्धत:-| read परममाहेश्वर:-पादानुध्यातः. L. 25, read संविदितं. पुरुषोत्तमः. L. 19, rend 'वीर्यचक्रो. L. 20, read° कृतैक- L. 38, read बलीनामा. सभूतवात L. 29, according to the निष्ठ :-गुणमयो. L.21, rend रत्नोज्ज्व लो. L.22, rend सा- other plates. Read °ण्यादेयः वज; न्यायेना. L. 29, read साज. L. 28, read युद्धसकृद्ध. But the sign which looks | उदकाति. L. 81, read वर्तितव्यम्. L. 32, dele first नित्य like visarga may be intended for the avagraha. L. road स्थिरं. L.as, read वेदव्यासेन. L. 38, read पुरा नरें.