________________
MARCH, 1878.]
ADDITIONAL VALABHI GRANTS.
[9] भिरधिगतकलाकलापःकान्तिमानिर्वृतिहेतुरकलङx कुमुदनायः प्राज्यप्रतापास्थगितदिगन्तरालप्रध." [9] सितध्वान्तराशिस्सततोदितसविता प्रकृतिभ्यः परं प्रत्ययमवन्तमतिबहुतियप्रयोजनानुपन्धमागम[] परिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्यानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनि
तसंस्का[१] रस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्य[१] गम्वितः कान्तोपि प्रशमी स्थिरसौहदय्योपि निरसिता दोषवतामुदयसमयसमुपजनितजनतानुरा
गपरि['"] पिहितभुवनसमत्थितप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्त
त्पादकम["] लप्रणा [मध] राणिकषणजनितकिणलाञ्छधनललाटचन्द्रशकलः शिशुभाव [एव श्रवणनिहितमौक्ति
___ कालङ्कार["] विभ्रमामलश्रुतविशेषः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदुकरग्रहणादमन्दीकृतानन्द[] विधिर्वसुन्धरायाः कार्मुकधनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमाङ्ग
धृतचूडा["] [र] बायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्री
धरसेन कुशली ["] सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनायानर्तपुरविनिर्गत कासर
ग्राम["] निवास्यानर्तपुरचातुर्विद्यसामान्यशर्कराक्षिसगोत्रबहुचसब्रह्मचारिब्राह्मणकेशवमित्रपुत्रब्राह्मणना
रायणा["] मित्राय खेटकाहारे सिंहपलिकापथके देसुरक्षितिज्जग्रामः सोदृङ्गः सोपरिककः सभूतवातप्र
त्यायः सधान्य[10] हिरण्यादेयः सदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेव[१] ब्रह्मदेयब्राह्मणविंशतिरहित भूमिच्छिभ्रन्यायेनाचन्द्राार्णवक्षितिसरित्पलतसमकालीनः पुत्रपौत्रा[2] न्वयभोग्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयाग्रहारस्थित्या भुञ्जतः कृ
षतः कर्षयतः [21] प्रदिशतो वा न कैश्चिद्वचासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मदंशजैरन्यैर्वा अनित्यान्यैश्वर्याण्य
स्थिरं मा[°°] नुष्यं सामान्यज भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तञ्च[2] बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्ययस्य यदा भूमिस्तस्यतस्य तदा फल ॥ यानीह दारि
द्यभया. [24] अरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानितानि को नाम साधुः पुनराददीत ॥ षष्टिवर्ष[*] सहखाणि स्वगर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतकोव राजदुहित
भूपा ॥ लिखितमि[6] दं सन्धिविग्रहाधिकृतदिविरपतिचन्द्रभाट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति । सं ३३० मार्गशिर श्रु ३
स्वहस्तो मम || "L.s, rend °पतापम्थगित....6, read प्रध्वंसित-नुबन्ध. L. 16, read शार्कराक्षि नारायण . L. 19 rend च्छिद्र'. L. 28, read फलं..