SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 138 THE INDIAN ANTIQUARY. [MAY, 1876. continued without hindrance to Kâda Svâmi, other's gift) the maintenance of another's the beloved of the Madala (gotra) : such is gift) is more meritorious.-The earth has been our command, which whosoever transgresses is enjoyed by Sagara and many kings ; accorda sinner worthy of corporal punishment. ing to their (gifts o?) land so was their reMoreover thus is the sloka delivered :- ward. Whoso seizes upon land presented by himself Whoso is a follower of the Maharaja . . or by another will incur the guilt of slaughter . . . . . . 12 kaning a hundred thousand cows. To give much duga; this all should respect and presere oneself is easy, to maintain another's gift is difficult; but of giving or maintaining (an-' those famed for their adherence to virtue. No. II. [I.] Jitam bhagavata gata ghana gaganabhena Padmanabhena. Srij-Jahna eya kulamala vyomåvabhâsana bhaskarasya sva khadgaika prabara khandita maha sild stambha labdha bala svastih paråkrama yasasahdâruņårigana vidårana ranopalabdhabrana vibhů. shana vi b hushitasya Kåņvâyanasa gotrasya śrimat Kongai Varmma Dharmma mahadhira jasya. Putrasya pituranvågata guna yuktasya vidya vinaya vinitasya samyapraja pålana mâtrédhigata rajya prayojanasya nana sastrartta sadbhavadhigama p ranita mati višeshasya vidvat kañchana nikashopa II.] la bhūtasya višeshatopy anavaseshasya niti fdstrasya vaktsi prayoktři kusalasya suvibhakta bhakta bhritya janasya dattaka sutra vệitteh pranetuh srimat M&dha va mahadhirajasya. Putrasya pitřipaitamaha guna yuktasya aneka chaturddantâ yuddhâvâpta chatur udadhi selilasvadita yabasah samada dvirada turagarohanâtiśayotpan. tejaso dhanur abhiyoga sampâdita sampad višeshasya srimadd - Hari Varmma mahadhirajasya. Putrasya guru go brâhmaņa pūjakasya Narayana charanantldhyâta [III.] sya srimad Vishnu Gopa mahadhirajasya. Patrasya Tryambaka charanâmbhoruha rajah pavitrikritottamângasya vyayamodvritta pina kațhina bhuja dvayasya sva bhuja bala paråkrama kraya krita rajyasya kshat shamoshtha pišitá sana pri tikara nisita dhûra se chira pranashţa deva bhoga brahmâdeya vi sargga ayana kåriņa kaliyuga bala pankavasanna dharmma na nitya sannaddhasya sriman Madhava mahadhirajasya. chchhinnaśvamedhavabhşitâbhishikta śrimat Kadamba kula gagana vpishoddhara Putrasyåvigabhasti ma [IV.] linah sri Krishna Varmma muhadhirajasya priya bhagineyasya janani devatânka paryyanka evâdhigata rajyabhishekasya vijrimbhamana sakti trayasya parasparânavamaddinopabhujyamâna trivargga sårasya asambhr. mavanamita sa masta såmanta mandalasya nirantara prema bahumanânurakta drål:sati (pråkriti] vargga sya mbina vana vidya vinayâtisaya paripatântarâtmana aneka samara vijayopájjita vipula trayasya niravagraha pradana kartta yugita raja yasa kshirodaikarnnavi sauryyasya avishahya charitâvalakrata bhu paråkrama [V.) krånta vibhavodaya pratiraja parajita mastakappitapratihata sâsanasya dravinapateh pratitâneka guna aneka mukhabhivarddhamâna nidhana bhatasya vidva
SR No.032497
Book TitleIndian Antiquary Vol 05
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages438
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy