________________
श्वेताम्बरदिगम्बरयोरतिचिरकालीनं विवादमुपशमय्य वाराणस्यां भेलपरतीर्थेऽपूर्वशासनप्रभावनाकारक! अहोऽनेकसंघविवादोपशामक सौजन्यमर्ते ! पूज्यगुरुदेव! क्षते क्षारनिक्षेपतुल्यतुच्छवृत्तीनामस्मादृशानां हृदये प्रज्वलन्नीाक्रोधवैरादिदावानलो भवत्कृपावारिपुष्करावर्तमेघवृष्ट्योपशाम्यतु। चित्रं किमत्र भो अहिंसासंयमतपोनिधे! पूज्य गुरुदेव! यदि नाम राष्ट्रपतिश्रीझैलसिंहहस्तेन भवतोऽष्टमसांवत्सरिकतपसः पारणकं सजातं यदि च बिहारराज्यपालश्रीकिडवाईनामाऽपि मुम्बापुरीतः श्रीसमेतशिखरमहातीर्थं प्रति गच्छति विशालयात्रासंघे भवदर्शनार्थं स्वयमेव समागतः? यतो यस्य मनः सदा धर्मे वर्तते तस्मै देवा अपि नमस्कुर्वन्तीति श्रीदशवैकालिकसूत्रे प्रतिपादितमस्ति। रकतुल्यमपि शरणार्थिनं स्वकीयवात्सल्यसुधासिंचनेन राजपूज्यकारक! अहो दीनोध्धारणधुरीण ! कलिकालकल्पतरो! अशरणजनशरण! वात्सल्यसुधासिन्धो! पूज्यगुरुदेव!.... भवादृशसद्गुरुचरणशरणं समवाप्य कलिकालमपि कृतयुगाधिकं मन्यामहे। जीमूतवज्जगज्जन्तुजीवातो ! शून्यादपि शताधिकसर्जक! सार्धशताधिकश्रमणश्रमणीदीक्षाप्रदायक ! भगो विधिपक्षगच्छ- गगनांगणभास्कर ! प्रातःस्मरणीय ! पूज्यगुरुदेव !... को विस्मयोऽत्र यदि नाम विधिपक्ष(अचल)गच्छस्येतिहासे तत्रभवत्पुण्यनामधेयं सुवर्णाक्षरेणालिख्येत? यामिनीतृतीयप्रहरप्रारम्भ एव निद्रां परित्यज्य परमेष्ठिपर्युपासनापरायण! हेऽप्रमत्तात्मसाधक! पूज्यगुरुदेव! प्रतिदिनं सूर्योदयानन्तरमर्धप्रहराधिके व्यतीते दिने शय्यायामेव स्थित्वा प्राभातिकपानग्रहणानन्तरमेव शय्यातोऽभ्युत्थाय वर्तमानपत्रपठनव्यसनिनः प्रमादिनः संसारिजीवाः तत्रभवदप्रमत्ततामूल्यांकनं कर्तुं कथमलंभवेयुः?
(अनुष्टुष्वृत्तम्) त्वं मे माता पिता भ्राता, त्वामहं शरणं श्वितः। त्वया कार्या कृपा नित्यं, तुभ्यं नमोऽस्तु श्रित्यशः
॥१॥ त्वत्तः प्राप्ताऽस्ति दीक्षाऽहो, तव शिष्योऽस्मि शाधि माम्। त्वयि मेऽस्तु सदा भक्तिः , महोदयप्रदा गुरो !
॥२॥ गुणसागरसूरेर्हि, यथार्थाख्यस्य सद्गुरोः। गुणान्वर्णयितुं सर्वान्कः क्षमो गी:समोऽप्यहो
॥३॥ E33333333020300176333333333336