________________
जैन आगम ग्रन्थों में पञ्चमतवाद
320
440. मज्झिमनिकाय, सन्दकसुत्त, 2.2, 5 (बौ. भा. वा. प्र . )
भो आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो अब्रह्मचरियवासा
अक्खाता ।
अरहता सम्मासम्बुद्धेन ततियो अब्रह्मचरियवासो अक्खातो ।
441. अंगुत्तरनिकाय, 1.16.1, पृ. 50 एवं III. 14.5, पृ. 375-76 (बौ. भा. वा. प्र . ) एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजन - अहिताय बहुजन सुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं । कतमो एकपुग्गलो? मिच्छादिट्ठिको होति विपरीतदस्सनो । सो बहुजनं सद्धम्मा वुट्ठापेत्वा असद्धम्मे पतिट्ठापेति । अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनअहिताय बहुजन असुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं ति ।। भिक्खवे, यानि कानिचितन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति । केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो, दुग्गन्धो, दुक्खसम्फस्सो । एवमेव खो, भिक्खवे। यानि कानिचि पुथुसमणब्राह्मणवादानं मक्खलिवादो तेसं पटिकिट्ठो अक्खायति। मक्खलि, भिक्खवे, मोघपुरिसो एवंवादी एवंदिट्ठि - 'नत्थि कम्मं, नत्थि किरियं, नत्थि वीरियं' ति । येपि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो कम्मवादा चेव अहेसुं किरियवादा च वीरियवादा च। तेपि, भिक्खवे, मक्खलि मोघपुरिसो पटिबाहति - 'नत्थि कम्मं, नत्थि किरियं, नत्थि विरियं' न्ति । येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेपि भगवन्तो कम्मवादा चेव भविस्सन्ति किरियवादा च वीरियवादा च। तेपि, भिक्खवे, मक्खलि मोघपुरिसो पटिबाहति - 'नत्थि कम्मं, नत्थि किरिय नत्थि वीरियं' न्ति। अहंपि, भिक्खवे एतरहि अरहं सम्मासम्बुद्धो कम्मवादो चेव किरियवादो च वीरियवादो च। मं पि, भिक्खवे, मक्खलि मोघपुरिसो पटिबाहति - 'नत्थि कम्मं, नत्थि किरियं, नत्थि वीरियं' ति ।
“सेय्यथापि, भिक्खवे, नदीमुखे खिप्पं उड्डेय्य बहूनं मच्छानं अहिताय दुक्खाय अनयाय ब्यसनाय; एवमेवं खो, भिक्खवे, मक्खलि मोघपुरिसो मनुस्सखिप्पं मञ लोके उप्पन्नो बहूनं सत्तानं अहिताय दुक्खाय अनयाय व्यसनाया" ति ।
442. दीघनिकाय, I. 2.1.3, पृ. 41
अयं देव, मक्खलि गोसालो सङ्घी चेव गणी च गणाचरियो च, जातो, यसस्सी, तित्थक, साधुसम्मत्तो बहुजनस्स, रक्त, चिरपब्बजितो, अद्धगतो, वयोअनुप्पतो । 443. भगवती, 8.5.242
तत्थ खलु इमे दुवास आजीवियोवासगा भवति, तं जहा - 1. ताले, 2. तालपलबे, 3. उव्विहं, 4: संविहे, 5. अवविहे, 6. उदए, 7. नामुदए, 8. णम्मुदए, 9. अणुवालए, 10. संखवालए, 11. अयंपुले, 12. कायरए ।