________________
318
जैन आगम ग्रन्थों में पञ्चमतवाद 426-I. हलायुधकोश, 2.344-345
रजोहरणधारी च श्वेतवासाः सिताम्बरः । नग्नाटो दिग्वासा क्षपणः श्रमणश्च जीवको जैनः।
आजीवो मलधारी निर्ग्रन्थः कथ्यते सद्भिः।। II. समवायांगवृत्ति, पृ. 130
तं एव च आजीविका त्रैराशिका भणिताः। 427-I. सूत्रकृतांगवृत्ति, I.1.2.3, II. प्रश्नव्याकरणवृत्ति, I.2.7, III. शास्त्रवार्ता
समुच्चय, 2.62 की यशोविजयी टीका, IV. सन्मतितर्क टीका, 3.53, V. उपदेशपद महाग्रन्थ, पृ. 140, IV. लोकतत्त्व निर्णय, 27, पृ. 25 प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः।। 428. महाभारत, शांतिपर्व, 226.10
यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा।
भवितव्यं यथा यच्च भवत्येव तथा तथा।। 429-I. स्थानांग अभयदेव टीका, 4.4.345, II. नंदीसूत्र मलयगिरि अवचूरि, पृ.177,
III. षडदर्शन समुच्चय, पृ. 14 भारतीय ज्ञानपीठ प्रकाशन जीवाजीवासवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान्नवपदार्थान् परिपाट्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदौ तयोरप्यधः
कालेश्वरात्मनियतिस्वभावभेदाः पंच न्यसनीयाः। ततश्चैवं विकल्पाः कर्तव्याः । 230. प्रश्नव्याकरण, I.2.6,8
जं वि इहं किंचि जीवलोए दीसइ सुकयं वा एयं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवइ। णत्थेत्थ किंचि कयगं तत्तं लक्खणविहाणणियत्तीए
कारियं एवं केइ जपंति। 431. प्रश्नव्याकरणवृत्ति, I.2.7
नाप्यस्ति पुरुषकारः तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः 432. प्रश्नव्याकरणवृत्ति, I.2.8
प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः।। 433. आचारांगवृत्ति, I.1.3
तथान्ये नियतितः एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयोजककी नियतिः, उक्तं च-‘प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृगां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः।।