________________
314
जैन आगम ग्रन्थों में पञ्चमतवाद
धाउरत्ताओ य एते एडित्ता गंगं महाणई ओगाहित्ता बालुयासंथारए संथरिता संलेहणा-झूसियाणं भत्त-पाण-पडियाइक्खियाणं पाओवगयाणं कालं अणकंखमाणाणं विहरित्त त्ति कट्टु अण्णमण्णस्स अंतिए एयमहं पडिसुर्णेति, पडिसुणत्तो अण्णमण्णस्स अंतिए एयमट्टं पडिसुणित्ता तिदंडए य जाव कुडियाओ य, कंचणियाओ य करोडियाओ य भिसियाओ य छण्णालए य अंकुसए य केसरियाओ य पवित्तए य गणेत्तियाओ
छत्तय वाहणाओ य, धाउरताओ य एगते एडेंति, एडेत्ता गंगं महाणइं ओगाहेंति, ओगाहित्ता वालुयासंथारए संथरंति संधारित्ता बालुयासंथारयं दुरुहिंति, दुरुहित्ता पुरत्थाभिमुहा संपलियंकनिसण्णा करयल जाव कट्टु एवं वयासी ।
णमोत्थु णं णं अरहंताणं । जाव...संपत्ताणं । णमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, णमोत्थु णं अम्मडस्स परिव्वायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स । पुव्विं णं अम्हेहिं अम्मडस्स परिव्वायगस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए, मुसावाए अदिण्णादाणे पच्चक्खाए जावज्जीवाए, सव्वे मेहुणे पच्चक्खाए जावज्जीव, थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाए, एवं जाव (सव्वं मुसावायं पच्चक्खामो जावज्जीवाए, सवं अदिण्णादाणं पच्चक्खामो जावज्जीवाए, सव्वं मेहुणं पच्चक्खामो जावज्जीवाए) सव्वं परिग्गहं पच्चक्खामो जावज्जीवाए, सव्वं कोहं माणं, मायं, लोहं, पेज्जं, दोसं कलहं, अब्भक्खाणं, पेसुण्णं, परपरिवायं, अरइरहूं, मायामोसं, मिच्छादंसणसल्लं, अकरणिज्जं जोगं पच्चक्खामो जावज्जीवाए, सव्वं असणं, पाणं, खाइमं साइमं - चउव्विहं पि आहारं पच्चक्खामो जावज्जीवाए। जं पि य इमं सरीरं इट्ठ, कंतं पियं, मणुण्णं, मणामं, पेज्जं थेज्जं वेसासियं, संमयं बहुमयं, अणुमयं, भंडकरंडगसमाणं, माणं सीयं, माणं उन्हं, मा णं खुहा, मा णं पिवासा, मा णं वाला, माणं चोरा, माणंदंसा, मा णं मसगा, मा णं वाइयपित्तियसण्णिवाइयविविहा रोगायंका परिसहोवसग्गा फुसंतु त्ति कट्टु एयंपि णं चरमेहिं ऊसासणीसासेहिं वोसिरामि त्ति कट्टु संलेहणाझूसणाझूसिया भत्तपाणपडियाइक्खिया पाओवगया कालं अणवकंखमाणा विहरंति ।
तएं णं ते परिव्वाया बहूई भत्ताइं अणसणाए छेदेंति छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे गलं किच्चा बंभलोए कप्पे देवत्ताए उववण्णा । तेहिं तेसिं गई, दससागरोवमाई ठिई पण्णत्ता परलोगस्स आराहणा |117
401. दशवैकालिकनिर्युक्ति, गाथा - 158-59
पव्वइए अणगारे पासडे चरग तावसे भिक्खू । परिवाइए य समणे निग्गंथे संजए मुत्ते । । तिने ताई दविए मुणी य खंते दंत विरए य । लूहे तिरट्ठेउविय हवंति समणस्स नामाई ।। 402. वशिष्ठधर्मसूत्र, 10.2, 5-12
अभयं सर्वभूतेभ्यो दत्वा चरति यो मुनिः । तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते । । 2 एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । उपवासात्परं भैक्षं दया दानाद्विशिष्यते ।। इति ।। 5 मुण्डमोपरिग्रहः । 16