________________
290
जैन आगम ग्रन्थों में पञ्चमतवाद तृतीय अध्याय के मूल संदर्भ 254. द्रव्यसंग्रह सूत्र 57 की टीका, पृ. 186
अतधातुः सातत्यगमनेऽर्थे वर्तते। गमनशब्देनात्र ज्ञानं भण्यते 'सर्वे गत्यर्था ज्ञानार्था इति वचनात् तेन कारणेण यथासंभवं ज्ञानसुखादिगुणेषु आसमन्तात् अतति वर्त्तते यः स आत्मा भण्यते। अथवा शुभाशुभमनोवचनकायव्यापारैर्यथासम्भवं तीव्रमन्दादिरूपेण आसमन्तादतति वर्त्तते यः स आत्मा। अथवा उत्पादव्ययध्रौव्येरासमन्तादतति वर्त्तते
यः स आत्मा। 255. आचारांगसूत्र, I.5.5.104
जे आया से विण्णाया, जे विण्णाया से आया। जेण विजाणइ से आया। 256. उत्तराध्ययन शान्ताचार्य टीका, पृ. 52
अतति-सन्ततं गच्छति शुद्धिसंक्लेशात्मकपरिणामान्तराणीत्यात्मा। 257. वायुपुराण, पूर्वार्ध, 75.32
यदाप्नोति यदात्ते यच्चास्ति विषयं प्रति। यच्चस्ति सततं भावस्तस्मादात्मा निरुच्यते।। 258. लिंगपुराण, 1.70.96
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति
कीर्त्यते।। 259. हलायुधकोश, पृ. 149 |
सन्ततभावेन जाग्रतादिसर्वावस्थासु अनुवर्तते। 260. भगवती, 2.1.15
जीवत्तं आउयं च कम्मं उवजीवति तम्हा जीवे। 261. पंचास्तिकाय, 122
जाणदि पस्सदि सव्वं इच्छदि सुक्खं विभेदि दुक्खादो।
कुव्वदि हिदमहिदं वा भुंजदि जीवो फलं तेसिं।। 262. न्यायसूत्र, 1.1.10
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिंगम्। 263.
जीवति द्रव्यभाव प्राणैरिति भावः । 264. भगवती, 20.2.17
...अणेगा अभिवयणा पण्णत्ता, तं जहा-जीवे इ वा, जीवत्यिकाए इ वा, पाणे इ वा, भूए इ वा, सत्ते इ वा, विष्णू इ वा, वेया इ वा, चेया इ वा, जेया इ वा, आया इ वा, रंगणे इ वा, हिंदुए इवा, पोग्गले इ वा, माणवे इ वा, कत्ता इ वा, विकत्ता इ वा,