________________
272
जैन आगम ग्रन्थों में पञ्चमतवाद द्वितीय अध्याय के मूल संदर्भ
185. सूत्रकृतांग, I.1.1.6
एए गंथे विउक्कम्म, एगे समणमाहणा। अयाणंता विउस्सिता, सत्ता कामेहिं
माणवा।। 186. सूत्रकृतांग, I.1.1.7-8
संति पंच महब्भूया, इहमेगेसिमाहिया। पुढवी आऊ तेऊ, वाऊ आगासपंचमा।।7।। एए पंच महब्भूया, तेब्भो एगो त्ति आहिया। अह एसिं विणासे उ, विणासो होइ
देहिणो।।8।। 187. सूत्रकृतांग, II.1.23
दोच्चे पुरिसजाए पंचमहब्भूइए त्ति आहिज्जइ। 188. सूत्रकृतांगवृत्ति, पृ. 18
पृथिव्यादीनि पञ्चमहाभूतानि विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, तेषां
च सर्वव्यापितयाऽभ्युपगमात् महत्त्वम्। 189. सूत्रकृतांगचूर्णि, पृ. 23-24
तत्र यो ह्यस्मिन् शरीरके कठिन भावो तं पुढविभूतं यावत् किञ्चिद् रूपं तं आउभूतं, उसिणस्वभावो कायाग्निश्च तेउभूतं, चलस्वभावं उच्छ्वासनिः श्वासश्च वातभूतं,
वदनादिशुषिरस्वभावमाकाशम्। 190. सूत्रकृतांगचूर्णि, पृ. 23
... जे पंचमहब्भूतवाइया तेसिं एवं। 191. सूत्रकृतांगवृत्ति, पृ. 10
एकेषां भूतवादिनाम् आख्यातानि प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभि
बार्हस्पत्यमतानुसारि-भिराख्यातानि। 192. सूत्रकृतांगवृत्ति, पृ. 3
पंच वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पंचभूतिकः 193. सूत्रकृतांगवृत्ति, पृ. 188
स च सांख्यमतावलम्बी आत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा नास्तिको
भूतव्यतिरिक्त नास्तित्वाभ्युपगमादाख्यायते। 194. सूत्रकृतांगवृत्ति, पृ. 10 .
ननु च सांख्यादिभिरपि भूतान्यभ्युपगातान्येव, तथाहि सांख्या-स्तावदेवमूचुः सत्वरजस्तमो-रूपात्प्र-धानान्महान्, बुद्धिरित्यर्थः, महतोऽहंकारः-अहमितिप्रत्ययः,