________________
246
जैन आगम ग्रन्थों में पञ्चमतवाद पासइ, पासित्ता पोट्टिलाए दारियाए रूवे य जोव्वणे य लावण्णे य अज्झोववण्णे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया! कस्स दारिया किं नामधेज्जा वा?10 तए णं कोडंबियपुरिसा तेयलिपुत्तं एवं वयासी-एस णं सामी! लायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया-रूवेण य जोव्वणेण य लावण्णेण य उक्किट्टा उक्किट्ट सरीरा11 तए णं से तेयलिपुत्ते आसवाहणियाओ पडिणियत्ते समाणे अन्भिंतरठाणिज्जे पुरिसे सद्दावेइ, सद्दावेत्ता, एवं वयासी-गच्छह, णं तुब्बे देवाणुप्पिया! कलायस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह।।12 तए णं ते अब्भिंतरठाणिज्जा पुरिसा तेयलिणा एवं वुत्ता समाणा हट्टतुट्ठा करयल परिग्गहियं दसणहं सिरसावतं मत्थए अंजलिं कट्ट “एवं सामी"! तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडिसुणेत्ता तेयलिस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव कलायस्स मूसियारदारयस्स गिहे तेणेव उवागया।।13 तए णे ते कलाए मूसियारदारए ते पुरिसे एज्जमाणे पासइ, पासित्ता हट्टतुट्टे आसणाओ अब्भुढेइ, अब्भुढेत्ता सत्तट्ठपयाइं अणुगच्छइ, अणुगच्छित्ता आसणेणं उवणिमंतेइ, उवणिमंतेत्ता आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप ओयणं?14 तए णं ते अभिंतरठाणिज्जा पुरिसा कलायं मूसियारदारयं एवं वयासी-अम्हे णं देवाणुप्पिया! तव धूयं भद्दाए अत्तयं पोटिलं दारियं तेयलिपुत्तस्स भारियत्ताए वेरेमो । तं जइ णं जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो वा दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स। तो भण देवाणुप्पिया! किं दलामो सुकं ।।15 तए णं कलाए मूसियारदारए ते अभिंतरठाणिज्जे पुरिसे एवं वयासी-एस चेव णं देवाणुप्पिया! मम सुंके जण्णं तेयलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेइ। ते अभिंतरठाणिज्जे पुरिसे विपुलेणं असण पाण-खाइम-साइमेणं पुप्फ वत्थगंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ।।16 कलायस्स मूसियारदारयस्स गिहाओ पडिनियत्तंति, जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति, उवागच्छित्ता तेयलिपुत्तं अमच्चं एयमटुं निवेइंति।।17 तए णं कलाए मूसियारदारए अण्णया कयाई सोहणसि तिहि-करण-नक्खत्त-मुहुर्तसि पोट्टिलं दारियं ण्हायं सव्वालंकार-विभूसियं सीयं दुरुहेत्ता मित्त-नाइ-नियग-सयणसंबंधि-परियणेणं सद्धिं संपरिखुडे साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता। सव्विड्ढीए तेयलिपुरं नयरं मज्झमज्झेणं जेणेव तेयलिस्स गिहे तेणेव उवागच्छइ, पोट्टिलं दारियं तेयलिपुत्तस्स सयमेव भारियत्ताए दलयइ।।18