________________
प्रथम अध्याय के मूल संदर्भ
1. Kalpasūtra, 148 (Motilal Banarasidass Publication)
समणस्स भगवओ महावीरस्स जाव.....सव्व दुक्ख-प्पहीणस्स णव वाससयाई विइक्कताइ दसमस्स य वास-सहस्स अयं असीइमे संवच्छरे काले गच्छइ। वायणंतरे पुण अयं
तेणउए संवच्छरे काले गच्छइ इति। 2. आवश्यकनियुक्ति, 1.487/11
पंचसया चोयाला तइया सिद्धिं गतस्स वीरस्स। पुरिमंतरजियाए तेरासियदिट्ठि उववण्णा।। 3-I समवायांग, प्रकीर्णक समवाय, सूत्र 90, नंदी, 5.82
आसीतस्स किरियावादिसतस्स, चउरासीए अकिरियवाईणं, सत्तट्ठीए अण्णाणियवाईणं, बत्तीसाए वेणइयवाईणं-तिण्हं तेसट्ठाणं, अण्णदिट्ठियसयाणं वूहं किच्चा ससमए
ठाविज्जति। II. सूत्रकृतांगनियुक्ति, 12.4
असियसयं किरियाणं, अक्किरियाणं च होइ चुलसीती। अन्नाणिय सत्तट्ठी वेणइयाणं
च बत्तीसा।। II. कषायपाहुड-जयधवला, गाथा-66
असिदिसदं किरियाणं अक्किरियाणं च आहु चुलसीदी। सत्तट्टण्णाणीणं वेणयियाणं
च बत्तीसं।। IV. गोम्मटसार-कर्मकाण्ड, 876
असिदिसदं किरियाणं अक्किरियाणं च आहु चुलसीदी। सत्तट्ठण्णाणीणं वेणयियाणं तु बत्तीसं।। सूत्रकृतांग, I.3.4.62-64 अभुंजिया णमी वेदेही, रामउत्ते य भुंजिया। बाहुए उदगं भोच्चा तहा तारागणे रिसी।। आसिले देविले चेव दीवायण महारिसी। पारासरे दगं भोच्चा, बीयाणि हरियाणि य।। एए पुव्वं महापुरिसा आहिया इह संमया। भोच्चा बीयोदगं सिद्धा, इइमेयमणुस्सुयं ।। उत्तराध्ययन, 9.4 मिहिलं सपुरजणवयं बलमोरोहं च परियणं सव्वं । चिच्चा अभिनिक्खंत्तो एगन्तमहिडिओ भयवं।।