SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ શ્રી શંખેશ્વર પાર્શ્વનાથાય નમ: પ્રદેશબંધો या-मायqlu :सेसम्मि दुहा इग दुग-णुगाइ जा अभवणंतगुणियाणू । खंधा उरलोचिय वग्गणाउ तह अगहणंतरिया ॥७५॥ एमेव विउव्वाहार-तेयभासाणुपाणमणकम्मे । सुहुमा कमावगाहो उणूणंगुल असंखंसो ॥७६॥ इक्कक्कहिया सिद्धाणंतंसा अंतरेसु अग्गहणा । सव्वत्थ जहन्नुचिया, नियणंतंसाहिया जिट्ठा ॥ ७७॥ शेषे द्विधैकव्यणुकादयः यावदभव्यानन्तगुणिताणवः । स्कन्धा औदारिकोचितवर्गणास्तु तथाऽग्रहणान्तरिताः ॥ ७५ ॥ एवमेव वैक्रियाऽऽहारक-तैजस-भाषा-ऽऽनापान-मनः कर्मणः । सूक्ष्माः क्रमादवगाहः ऊनोनाङ्गलासङ्ख्येयांशः ॥ ७६ ॥ एकैकधिकाः सिद्धानन्तांशा अन्तरेष्वग्रहणाः ।। सर्वत्र जघन्योचिता निजानन्तांशाधिका ज्येष्ठा ॥ ७७ ॥ थार्थ :- पूर्वी प्रकृतिना पाडी २८॥ धन्याहिરસબંધનાં ભાંગા અને અધુવબંધી પ્રકૃતિના જઘન્યાદિ-૪ રસબંધના ભાંગા સાદિ-અધ્રુવ બે પ્રકારે છે. એકાણુક, ચણકાદિથી માંડીને યાવત્ અભવ્યથી અનંતગુણ પરમાણુના બનેલા સ્કંધો છે, તે ઔદારિકશરીરને યોગ્ય વર્ગણા છે. તથા ગ્રહણયોગ્ય વર્ગણાની મધ્યમાં અગ્રહણયોગ્યવર્ગણા છે. * ૨૫૩
SR No.032409
Book TitleShatak Pancham Karmgranth
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherJunadiya S M P Sangh
Publication Year
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy