SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ (૫) મધ્યમપરિત્તઅસંખ્યાતું (७) ४धन्ययुक्तखसंख्यातुं (૬) ઉત્કૃષ્ટ પરિત્તઅસંખ્યાતું (८) मध्यमयुक्तजसंख्यातुं (૧૦ જઘન્યઅસંખ્યાતઅસંખ્યાતું (૯) ઉત્કૃષ્ટયુક્તઅસંખ્યાતું (૧૧) મધ્યમઅસંખ્યાતઅસંખ્યાતું (૧૨) ઉત્કૃષ્ટ અસંખ્યાતઅસંખ્યાતું (13) ४धन्यपरित्तमनंतुं (१४) मध्यमपरित्तमनंतुं (૧૫) ઉત્કૃષ્ટપરિત્તઅનંતું (१७) मध्यमयुक्तमनंतुं (૧૯) જઘન્યઅનંતાનંતું (१५) ४धन्ययुक्तमनंतुं (૧૮) ઉત્કૃષ્ટયુક્તઅનંતું (२०) मध्यभअनंतानंतुं (૨૧) ઉત્કૃષ્ટઅનંતાનંતું સંખ્યાતાના ભેદનું સ્વરૂપ : लहु संखिज्जं दु च्चिय, अओ परं मज्झिमं तु जा गुरूयं । जंबूदीवपमाणयचउपल्लपरूवणाइ इमं ॥७२॥ पल्लाऽणवट्ठियसलाग पडिसलाग महासलागक्खा । जोयणसहसोगाढा, सवेइयंता ससिहभरिया ॥७३॥ तो दीव दहिसु इक्कक्क सरिसवं खिविय निट्ठिए पढमे । पढमं व तदंतं चिय पुण भरिए तम्मि तह खीणे ॥७४॥ खिप्पड़ सलागपल्लेगु सरिसवो इय सलागखवणेणं । पुन्नो बीओ य तओ, पुव्वं पिव तम्मि उद्धरिए ॥७५॥ खीणे सलाग तइए, एवं पढमेहिं बीययं भरसु । तेहिं तइयं तेहिं य, तुरियं जा किर फुडा चउरो ॥७६॥ पढमतिपल्लुद्धरिया, दीवुदहि पल्लचउसरिसवाय । सव्वो वि एगराशी, रूवूणो परमसंखिज्जं ॥ ७७ ॥ ૩૨૪
SR No.032408
Book TitleShadshiti Chaturth Karmgranth
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherFulchandji Kalyanchandji Zaveri Trust and Others
Publication Year2006
Total Pages422
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy