________________
एमेव चउत्थे विण, तित्थं पढमतइएसु सासाणे । तित्थाहारचउक्कं, विणा सजोगिम्मि ओघव्व ॥१९॥ छायालसयं विक्किय-मीसे विण तिरिणराउगं एवं । पढमचउत्थे बीए, चउचत्तसयं अतित्थणिरयाऊ ॥२०॥ कम्मे सव्वा एवं, पढमचउत्थेसु तित्थणिरयाऊ । विण छायालहियसयं, बीए ओघव्व तेरसमे ॥२१॥ णपुमे अडतीससयं, जा ओघव्व गुणठाणणवगम्मि । ताउ खवगसेढीए, गुणठाणे अट्ठमे णवमे ॥२२॥ णेया सगतीससयं, विण तित्थयरं तओऽत्थि णवमगुणे । ओघव्विगवीससयं, तेरसयं च विण तित्थयरं ॥२३॥ ओघव्व पमत्ताई, सत्त उ मणपज्जवम्मि अत्थि परं । अडयालसयट्टाणे, तिरिणिरयाऊ विणा छचत्तसयं ॥२४॥ ओहचउपमत्ताई, समइअछेएसु तुरिअणाणव्व । दो परिहारे अभवे, तित्थाहारचउसम्ममीसूणा ॥२५॥ खइए इगचत्तसयं, विण दसणसत्तगं चउसु एवं । तुरियाईसुं केइ उ, देसाइतिगे विणाउदुगं ॥२६॥ गुणचत्तसयं अट्ठम-गुणाइचउगेऽझुमे गुणे णवमे । अडतीससया इत्तो, जाव अजोगिगुणमोघव्व ॥२७॥ अजयाईसुं अट्ठसु, गुणेसु खलु उवसमम्मि ओघव्व । णवरि णवमदसमेसुं, बावीससयाइवज्जाओ ॥२८॥ अमणे सगचत्तसयं, विणा जिणं एवमेव मिच्छगुणे । साणे चत्तहियसयं, तिआउआहारचउगूणा ॥२९॥ कम्मव्व अणाहारे, ओघव्व चउदसमेऽत्थि वीरपहुं । मुणिवीरसेहरथुअं, णमह हयासेसकम्मरयसत्तं ॥३०॥ सिरिपेमसूरिगुरुवर-रज्जे भूवागहिंदुनह (२०१९) वासे । वीरां-ऽकमयजिणद्दे (२४८९), जावालपुरे समत्तमिणं ॥३१॥
3०४