________________
तीर्थेशं प्रौढभक्त्या सकलसुरनराधीशसेव्यं जिनेन्द्रम् । कर्मारामाग्मितुल्यं जितमदनमरं सर्वलोकैकबंधु, संसारापारवारांनिधिगतजनतानारणे यानपात्रम् ॥ ३२ ॥ भक्त्या क्षेत्रवस्यां जिनपतिमभितः श्रीमहादेवपार्थ, शांति संघेशचैत्यं प्रथमजिनवरं शामलाख्यं च पार्श्वम् । संसारांभोधियानं त्वजित जिनपति नौमि योगींद्रनाथं, क्रोधादिप्रौढवैरिपकरविदलने शूरवीरावतंसम् ॥ ३३ ॥ नौमीह शांतिं त्वदुवस्सिपाडे, नाभेय-शांती च वसायवाडे। पंचोटीपाडे जिनमादिदेवं, वागोलपाडे वृषभं जिनं च ॥३४॥ कंबोइपाच किल घीयपाडे, शांति च तत्रैव जिनं नमामि । आदीश्वरं वै कटकीयपाडे, मोक्षपदं मोक्षगतं जिनेशम् ॥३५॥ महालक्ष्मीपाडे मुनिसुव्रततीर्थेशमधुना, तथा कोटावासिप्रवरधनिका गारमिलितम् । जिनं शांति वंदे सकलसुरसंघातमहितं, तथैवं वामेयं शठकमठसंतापहरणम् ॥ ३६॥ आदीश्वरं गोदडयाटकेऽहं, गणाधिनाथं किल पुंडरीकम् । भक्त्या नमामीह च नेमिनाथं, चतुर्मुख तीर्थकरेंद्रबिंवम् ॥३७॥ वक्षारपाडे प्रभुशांतिनाथं, चंद्रप्रभ तीर्थकर नमामि । दृष्ट्वा प्रभां तजिनमंदिरस्य,चित्रं जनौघोऽनिमिषत्वमाप॥३८॥ वंदे श्रीनेमिनाथं यदुकुलतिलकं शांति-धौं च मल्लिं,