________________
आदेयनामधर आहेतवृन्दपूज्यस्तीर्थानि यस्य च बहुनि जगज्जनेषु। नागेन्द्रराजरचितप्रवरप्रभावः सेोऽस्तु श्रिये भवभृतां भुवि पार्श्वनाथः।। जिनागमानां जितरागमाना स्तुत्योङ्गमानां स्तुतिराप्तभाना । जीयाद्यथा सिद्धगिरौ च सूर्य-पुरे शीलाताम्रपटे जिनौकसी ।। अर्हन्तः सुरनाथपूजितपदाः सिद्धाश्च सिद्धिं गताः आचार्या जिनशासनान्नतिपराः पाठाद्यता वाचकाः । अङ्गानां निपुणाश्च संयमधृतौ पूज्या मुनीनां गणाः तत्सर्व विदित भवेद्धृदि यदि स्यादागमानां मतिः ।। रम्यैषा गुर्जरत्रा जिनपतिभवनैः साधुभिः सज्जनाच्यः, श्राद्धम्तीर्थादिभक्तः शुभतरकरुणैः पात्रपोषकदक्षः । यावत्सा क्रोडभागे धरति गुणगणाधारवेलाकुल तु तापी तापापहारप्रगुणमहपद पत्तनं सूर्यनाम ॥ दत्ता येन शमेशिना मुनिगणायाऽऽप्तागमानां श्रुतिः, सिद्धाद्रौ सुरते च चैत्ययुगलेऽध्याराहयच्चागमान् । सच्छास्त्रोद्धतिकर्मठः स्थितिकृते शैलेषु तानेषु च । सिद्धयै स्तान्नृपबोधनो मुनिपतिः सूरीश आनन्दयुक् ॥
સ્વસ્તિ શ્રી પરમ પાવન મંગળકારી સુરાસુરેન્દ્રપૂજિત સર્વ તીર્થકર ભગવંતેને તથા પરમ સારભૂત જૈનાબમને નમસ્કાર કરીને, શ્રી જિનચૈત્યઉપાશ્રયાદિ અનેક ધર્મસ્થાનવિભૂષિત મહાશુભસ્થાને
................३४३मति२४ नमामामात्रमा२४, સર્વજ્ઞશાસનરસિક શ્રમણોપાસક શ્રીમાન શ્રેષ્ઠિવર્ય. વિગેરે સંઘસમસ્ત ગ્ય,