SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आदेयनामधर आहेतवृन्दपूज्यस्तीर्थानि यस्य च बहुनि जगज्जनेषु। नागेन्द्रराजरचितप्रवरप्रभावः सेोऽस्तु श्रिये भवभृतां भुवि पार्श्वनाथः।। जिनागमानां जितरागमाना स्तुत्योङ्गमानां स्तुतिराप्तभाना । जीयाद्यथा सिद्धगिरौ च सूर्य-पुरे शीलाताम्रपटे जिनौकसी ।। अर्हन्तः सुरनाथपूजितपदाः सिद्धाश्च सिद्धिं गताः आचार्या जिनशासनान्नतिपराः पाठाद्यता वाचकाः । अङ्गानां निपुणाश्च संयमधृतौ पूज्या मुनीनां गणाः तत्सर्व विदित भवेद्धृदि यदि स्यादागमानां मतिः ।। रम्यैषा गुर्जरत्रा जिनपतिभवनैः साधुभिः सज्जनाच्यः, श्राद्धम्तीर्थादिभक्तः शुभतरकरुणैः पात्रपोषकदक्षः । यावत्सा क्रोडभागे धरति गुणगणाधारवेलाकुल तु तापी तापापहारप्रगुणमहपद पत्तनं सूर्यनाम ॥ दत्ता येन शमेशिना मुनिगणायाऽऽप्तागमानां श्रुतिः, सिद्धाद्रौ सुरते च चैत्ययुगलेऽध्याराहयच्चागमान् । सच्छास्त्रोद्धतिकर्मठः स्थितिकृते शैलेषु तानेषु च । सिद्धयै स्तान्नृपबोधनो मुनिपतिः सूरीश आनन्दयुक् ॥ સ્વસ્તિ શ્રી પરમ પાવન મંગળકારી સુરાસુરેન્દ્રપૂજિત સર્વ તીર્થકર ભગવંતેને તથા પરમ સારભૂત જૈનાબમને નમસ્કાર કરીને, શ્રી જિનચૈત્યઉપાશ્રયાદિ અનેક ધર્મસ્થાનવિભૂષિત મહાશુભસ્થાને ................३४३मति२४ नमामामात्रमा२४, સર્વજ્ઞશાસનરસિક શ્રમણોપાસક શ્રીમાન શ્રેષ્ઠિવર્ય. વિગેરે સંઘસમસ્ત ગ્ય,
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy