SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्लोक : विप्परिवडियविभंगो, संबुद्धो वीरनाहवयणेणं । · सिवरायरिसी एक्कारसंगवी जयउ सिद्धिगओ ॥६३॥ टीका : विप्रतिपतितविभङ्गः श्रीवीरनाथवचनेन सम्बुद्धः शिवराजर्षिः एका दशाङ्गवित् सिद्धिं गतः । येन परदर्शनधर्मे स्थितेन विभङ्गज्ञानतः सप्तद्वीपवती पृथ्वी दृष्टा । नातः परं ज्ञानशक्तिः । एष स शिवराजर्षिः श्रीवीरेण प्रतिबोधितो जैनदीक्षामग्रहीत् । विभङ्गज्ञानं सम्यक्त्वारो पादवधिज्ञानं जातं अत एव विशेषेण प्रतिपतितविभङ्गः ॥६३॥ ગાથાર્થ : પરદર્શનમાં રહેલા જેઓએ વિર્ભાગજ્ઞાનથી સાત દ્વીપવાળી પૃથ્વીને જોઈ હતી. કેમકે તેથી અધિક જ્ઞાનની શક્તિ ન હતી. તે શિવરાજર્ષિ શ્રી વીરપ્રભુના વચનથી બોધ પામ્યા અને પરમાત્માના ચરણકમલમાં દીક્ષા ગ્રહણ કરી અગીયારસંગના ધારક થયા અને મુક્તિને પામ્યાં. સમ્યક્ત્વના પ્રાપ્ત થવાથી વિર્ભાગજ્ઞાનીમાંથી અવધિજ્ઞાની जनेता ते. शिव२।४र्षि ४य पामे छे. (63) श्लोक : चउसट्टिकरिसहस्सा, चउसट्ठिसअट्ठदंतअट्ठसिरा । दंते य एगमेगे, पुक्खरिणीओ य अट्ठ ॥६४॥ अट्ठट्ठ लक्खपत्ताई, तासु पउमाई हुंति पत्तेयं । पत्ते पत्ते बत्तीस-बद्धनाडयविही दिव्वो ॥६५॥ एगेग कण्णियाए, पासायवडिंसओ य पइपउमं । अग्गमहिसीहि सद्धिं, उवगिजंते तहिं सक्के ॥६६॥ एयारिसइड्डीए, विलग्गमेरावणम्मि दट्ट हरिं । राया दसन्नभद्दो, निक्खंतो पुण्णसपइण्णो ॥६७॥ ४२ ॥ श्रीऋषिमण्डल
SR No.032276
Book TitleRushimandal Stav Prakaranam
Original Sutra AuthorN/A
AuthorVijaynayvardhansuri
PublisherBharatvarshiya Jinshasan Seva Samiti
Publication Year2014
Total Pages114
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy