SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (४७) लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । भरिहंते कित्तईस्सं, चउवीसपि केवली ॥१॥ उसभ मजिअंत्रवंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीअल-सिज्जंस वासुपूज्ज च । विमल मणंत च जिणं, धम्मसंतिं च वंदामि ॥३॥ कुंथु अरं च मल्लि, वंदे मुणिसुच्वयं नमिजिणंच । वंदामि रिट्टनेमि, पासं तह वदमाणं च ॥४॥ भेवं मझे अभिथुआ, विहुय-रय-मला पहीणजर-मरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय-वंदिय-महिया, जे थे लोगस्स उत्तमा सिद्धा । भारुग्ग-बोहिलाभ, समाहिवर मुत्तमं किंतु ॥५॥ चंदेसु निम्मलयरा, आईच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥ विधि-उपर प्रमाणे, १ लोगस्सनो काउस्सग्ग चंदेसुनिम्मलयरा सुधी करीने काउस्सग्ग पारीने प्रगट लोगस्स बोलवो. मा प्रमाणे इरियावही नी विधि पूरी थया पछी चैत्यवंदन करवा माटे त्रण खमासमण देवा. पछी इच्छाकारेण संदिसह भगवन् ! चैत्यवंदन करूं ? इच्छं, कही डाबो ढींचण ऊंचो करी)..... सूत्र-सकल कुशलबल्ली-पुष्करावर्तमेघो, दुरित तिमिर भानुः, कल्पवृक्षोपमानः । भवजलनिधिपोतः, सर्व संपत्ति हेतुः, सभवतु सततं वः श्रेयसे शान्तिनाथः ॥ श्रेयसे पार्श्वनाथः ॥
SR No.032202
Book TitleChovish Jina Prachin Stuti Chaityavandan Stavan Thoyadi Sangraha
Original Sutra AuthorN/A
AuthorArunvijay
PublisherMahavir Vidyarthi Kalyan Kendra
Publication Year
Total Pages58
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy