________________
[ १३६ ] सि भुवनत्रयशङ्करत्वान धासा'स धीर ! शिवमार्ग विधे विधानात्
व्यत्कं त्वमेव भगवन पुरूषोतमोसि तुम्यं नमस्त्रिभुवनातिहराय नाथ । तुम्यं नमः क्षितितलामल भूषणाय । तुम्यं नमस्त्रिजगतः परमेश्वराय तुम्यं नमोजिन ! भवोदधिशोषणाय !
- - आव्यो शरणे तुमारी जिनवर करजो आश पूरी अमारी नाव्यो भवपार मारो प्रभुविण जगमा सारले कोण मारी गायो जिनराज आजे हर्ष अधिक थी परम जानंद कारी पायो प्रभु दर्शनासे भवभव भ्रमणा नाथ सर्वे हमारी
अर्हद् वकत्रं प्रसूतं गणधर रचितं द्वादशांगं विशालं चित्रं बह. युकतं मुनिगण वृषभरितं बुद्धि मदभिः मोक्षारद्वारभूतं व्रतचरण फलं ज्ञयभाव प्रदीपं भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारम निष्पंक व्योमनील घुतिमल सहशं बालचन्द्राम दंस्ट्र मत घटाश्वेण प्रसूतमदजलं, पूरयन्तं समतात् आरुढो दिव्यनागं विचरति गगने, कामदः कामरुपी यक्षः सर्वानुभूति दिर्शनुममसदा, सर्व कार्येषु सिद्धिम्
- - प्रभु हमारी भावना पूरण हो (२) श्री सम्मेत शिखरजी का जिर्ण उद्धार हो शाशन दोष निवारण हो,