________________
141
सुवाकयं जिनवर-पतयः, प्रावदन् यां च नित्यम्; तां वाचं कर्मकूपैः, सुनिपुणमतयः, श्रद्धयाये पिबन्ति, ते भव्याः शैवमार्गा, गमविधिकुशला, मोक्षमाशु प्रयान्ति; ३ देवी चक्रेश्वरी स्त्रग्, दधती ह्रदये, पत्तने देवकाख्ये, कामे मोक्षाभिकीर्णे, वीमलपदयुतैः, सिद्धचक्रस्य बीजे, श्रीमद्धर्षा दियुक्तै, विजयप्रभवरैर्वर्य रुपैप्ररुवै; ४
(167) श्री सिद्धचक्र स्तुतिः विपुल कुशलमाला, केलिगेहं वीशाला, समविभवनिधानं, शुद्धमन्त्र प्रधानम् सुरनरपति सेव्यं, दिव्यमहात्म्यभव्यं, निहत-दुरितचक्रं, संस्तुवेसिद्धचक्रम् १ दमितकरणवाहं, भावतोयं कृताहं, कृतनिकृतविनाशं; पुरिताङ्गिव्रजाशं नमितजनसमाजं, सिद्धचक्रादिबिजं, भजति सगुणराजिः, सोङनिशं सौख्यराजी. २ विविधिसुकृतशाखो, भंगपत्रौघशाली, नयकुसुममनोज्ञः, प्रौढसंतत्फलाढ्यः; हरतु विनुवतां श्रीसिद्धचक्रंजनानां, तरुरिव भवता-पाः नागमः श्री जिनानाम् ३ जिनपति पद सेवा, सावधाना धूनानां, दुरितरिपु कदम्ब, कान्ताकान्ति दधानाः; ददतु तपति पुंसां सिद्धचक्रस्य नव्यं, प्रमदमिह रतानां रोहिणी-मुख्यदेव्यः. ४
(168) श्री सिद्धचक्र स्तुतिः सिद्धचक्र वरपूजा कीजे, अहनिशि तेहनुं ध्यान धरीजे; ध्यान सार सहु किरियामांहि, तिणे आराधो भवि उच्छाहि १ अरिहंत सिद्ध सूरि प्रणमीये, पाठक मुनि दर्शनपद नमीये; ज्ञान चारित्र करो तप भविया, जिम लहो शाश्वत सुख गहगहियां २ आराधि पाम्या भव पार, मयणा ने श्रीपाल उदार; सुणीये तास चरित्र रसाल, जिम लहो शिवसुख मंगलमाल ३ विमलेसर सुर सानिध्यकारी, मनवांछित पूरे निरधारी; पद्मविजय कहे तप श्रीकार करतां लहीये जयजयकार. ४
(169) श्री सिद्धचक्र स्तुतिः वीर जिनेश्वर अति अलवेसर, गौतम गुणना दरियाजी, ओक दिन आणा वीरनी लईने, राजग्रही संचरियाजी; श्रेणिक राजा वंदन आव्या, उलट मनमां