________________
- १९१
શાંતિ અને પ્રેમના વાતાવરણમાં અભય બની પ્રભુની વાણી પાતપાતાની ભાષામાં समने छे.
देव, मनुष्य, तियैच, ये सभी प्रभुकी देशना सुनते हैं, और भगवान् उन उन जीवोंकी अपनी २ भाषा में परिणत होनेवाली भाषा में देशना देते हैं ॥ १६ ॥
यदि खण्डमयं क्षेत्रं मधुवारि प्रवर्षणम् ।
क्षीरसारस्य पिण्डेन
पूरणं तत्र कर्षति ॥ १७ ॥
तत्रापि यदि बीजं स्यात् पुण्ड्रकस्य निरामयम् ।