________________
५-ऋद्धिस्मरण भगवानकी ऋद्धि के स्मरणमात्र से मनुष्य ऋद्धिमान् होता है, इसलीये भगवानकी शुभदायक ऋद्धिको मैं कहता हूँ ॥ १॥ ऋद्धेनिरीक्षणं - - कर्तुं यस्याहारकलब्धिकः । गच्छत्याहारकं कृत्वा तस्मै भगवते नमः ॥२॥
(૨) જેની રિદ્ધિના નિરીક્ષણ અર્થે આહારક લબ્ધિધારી મુનિરાજ પિતાની લબ્ધિના પ્રતાપે ભગવાન પાસે જાય છે, તે પ્રભુને મારા નમસ્કાર હજો.
आहारकलब्धिवाले मुनि, भगवानकी ऋद्धिको देखनेके लिये आहारक लब्धिका स्फोरण करके उनके समीप जाते है एसे भगवान्को नमस्कार