________________
१०२
दारिद्रय-दुःख-गद-जाल-विशाल-कष्ट, नष्टं भवत्यखिल-माशु भवत्प्रभावात्
(४७) राक्षस पिशायना ७५सी, हु४ જનની મૂઠ, દારિદ્રયના દુઃખમાંથી ઉત્પન્ન થતાં મહાન કષ્ટ વગેરે હે નાથ ! આપના તેજથી સઘળાં નાશ પામે છે. ___ हे नाथ ! राक्षस और पिशाचके उपसर्ग, दुष्ट जनों की मूंठ, दुःख दारिद्रय, नाना प्रकार के रोग, शोक और भयंकर कष्ट आदि सभी आपके प्रभावसे नष्ट होजाते हैं ॥४७॥ चौरारि-सिंह-गज-पन्नग–दुष्ट-दाव-, हिंस्रप्रचार-खल-बन्धन-दुर्ग-भूमौ । सर्व भयं भयकरं प्रणिहन्ति नाथ ! त्वद्ध्यानमात्रमखिलं भुवनत्रयेऽस्मिन् ॥