________________
(स) सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला ।
सर्वकी सर्वभ: सर्वहन्त्री सनातनी ॥२४॥ सर्वानवद्या सर्वांगसुंदरी सर्व माक्षिणो । सर्वात्मिका सर्वमौख्यदात्री सर्वविमोहिनी ॥२५॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा पर्वमाता सर्वभूषणभूषिता ॥२६॥ (क) ककारार्थी कालहंत्री कामेशी कामितार्थदा ।
कामसंजीवनी कल्या कठिनस्तनमंडला ॥२७॥ करभोरूः कलानाथमुखो कचजितांबुदा । कटाक्षस्यंदिकरुणा कपालिप्राणनायिको ॥२८॥ कारुण्यविग्रहा कांता कांतिधृतजपावलिः । कलालापा कंबुकंठी करनिर्जितपल्लवा ॥२९॥ कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता । हकारार्थी हंसगतिहाटकाभरणोज्ज्वला ॥३०॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ॥३१॥ हर्षप्रदा हविर्भोक्त्री हादसंतमसापहा । हल्लीसंलास्यमंतुष्टा हंसमंत्रार्थरूपिणी ॥३२॥ हानोपादाननिर्मुक्ता हर्षिणी हरिसुंदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥३३॥
हैयंगवीनहृदया हरिगोपारुणांशुका । (ल) लकारार्था लतापूज्या लयस्थित्युद्भवेश्वरी ॥३४॥
लास्यदर्शनमंतुष्टा लाभालाभविवर्जिता । लंध्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥३५॥ लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । . लम्येता लब्धभक्तिसुलभा लांगलायुधा ॥३६॥