________________
७९
त्रिपुरावासरसिका त्रिपुरा श्रीस्वरूपिणी । महापद्मवनांतस्था महात्रिपुरमालिनी ||२५|| महात्रिपुरसिद्धांवा महाश्री त्रिपुरांबिका । नवचक्रमहादेवी महात्रिपुरभैरवी ॥२६॥ श्रीमाता ललिता बाला राजराजेश्वरी तथा । उत्पत्तिस्थितिसंहारचक्रचक्र नवासिनी ॥२७॥ भूचक्रवासरसिका मेरुचक्रनिवासिनी । कालचक्रभ्रमोन्नद्धज्योतिश्चक्रप्रवर्तिनी ॥२८॥ अर्द्ध मेरुकचक्रस्था सर्वलोकमहेश्वरी । वल्मीकपूर मध्यस्था जंबूवननिवासिनी ॥ २९ ॥ अनलाचक्रचक्रस्था व्याघ्रचक्रनिवासिनी । श्री का लहस्तिनिल्याकाशोपुर निवासिनी ॥३०॥ श्रमकैलासनिलयाद्वादशांतमहेश्वरी । श्रीषोडशांतमध्यस्था सर्ववेदान्तलक्षिता ॥ ३१ ॥ श्रुतिस्मृतिपुराणेतिहासागमकुलेश्वरी । भूतभौक्तितन्मात्र देवता प्राणहृन्मयी ||३२|| जीवेश्वरब्रह्मरूपा त्रिगुणाढया गुणात्मिका । अवस्थात्रयनिर्मुला वाप्रमोमा थहेश्वरी ॥ ३३॥ गायत्री भूवनेशानी दुर्गा काल्यादिरूपिणी । मत्स्यकूर्म वराहादिनानोवेशविलासिनी ॥ ३४ ॥ | महायोगीश्वराराध्या महावीरवरप्रदा । सिद्धेश्वर कुलाराध्यश्रीमच्चारणभैरवा
मौ: क्लीं ऐं श्रीं ह्रीं हें ॥ ३५ ॥
इति श्रीरुद्रयामले सौभाग्याष्टोत्तर नाम स्तोत्रम् ॥ अनेन श्री सौभाग्याष्टोत्तरशतनामस्तोत्रजपाखेन कर्मण्त भगवती श्रीराजराजेश्वरी महात्रिपुरसुंदरीदेवता त्प्रीयताम् ॥ ॐ तत्स ॥