________________
६५
अथ मूलमंत्रषडङ्गन्यासः । ऐं हृदयाय नमः । क्ली शिरसे स्वाहा । सौः शिखायै वषट् । ऐं कवचाय हुम् । क्ली नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ।
__ अथापरः षडंगन्यासः। सौः क्लो ऐं हृदयाय नमः । क्लीं ऐं सौः शिरसे स्वाहा। सौः क्लीं ऐं शिखायै वषट् । सौ क्लीं ऐं कवचाय हुम् । क्लीं ऐं सौः नेत्रत्रयाय वौषट् । ॐ ऐ क्लीं सौः अस्त्राय फट ।
अथ ध्यानम् । रक्ताम्बरां चन्द्रकलावतंसां समुद्यतादित्यनिभा त्रिनेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥
मातुलिङ्गपयोजन्महस्तां कनकन्निभाम् । पद्मासनगतां बालां लक्ष्मीप्राप्तौ विचितयेत् ॥२॥
शापोद्धारमंत्रः। ऐ ऐं सौः क्लीं क्लीं ऐं सौः क्ली।
उद्दीपनम् । वद वद वाग्वादिनि ऐं क्लिनै लेदिनि महाक्षोभ कुरु ॐ मोक्षं कुरु । इति दशधा जप्त्वा यथाशक्ति मूलमंत्र जपेत् । अस्य पुरश्चरणं ३ लक्षयमितम् ।।
इति बालामंत्रविधानम् ।।
*