________________
विषयः
~
१ सितापमान १ २ श्रीयंत्रम् (वित्रम् )। २ ३ श्रीयंत्ररचनाकारः। ३ ४ प्रातः स्मरणादिगुरु
~
1
स्तोत्राणि
my
आत्मरक्षान्यासः चतुरासनन्यासः। वालाषडङ्गन्यासः। वाग्देवतान्यासः । पात्रासादनाम् । ३३ सामान्याधस्थापनम् । ३३ विशेषाध्यस्थापनम् । ३५ अथात्मपात्रस्थापनम्। ४० गुरुपात्रस्थापनम् । ४० आवोहनम।
४१ चतुःषष्ट्युपचारपूजा ४२ आवरणपूजा । अथावरण पूजनम् । ४८ द्वितीयावरणाचनम। ५० तृतीयावरणार्चनम। ५० चतुर्थावरणार्चनम् । पञ्चमावरणार्चनम् । ५२ षष्ठावरणार्चनम् । ५३ सप्तमावरणार्चनम् । ५३ अष्टमावरणाचनम । ५४ नवमावरणाचनम। ५४ देव्या अर्चनम् । ५५
५ अथ श्रीयंत्रपूजनप्रयोगः।७ प्रातःकृत्यम। गुरुपादुकापञ्चकम(टि)।८ अजपाजपः (टि) १० रश्मिमाला मंत्रः (टि)। १२ मंत्रस्नानम् । मंत्रसंध्यो । अथांगपारायणम् । नाथपारायणम । घटिकापारायणम । देवद्वारगमनम् । मंदिरपूजा। भूतशुद्धिः । प्राणप्रतिष्ठा । न्यासविधिः । अंतर्मातकान्यासः। बहिर्मातृकान्यासः। करशुदिन्यासः ।
४५