________________
-४८
ततो देव्याः पश्चान्मूलत्रिकोणस्य पूर्वरेखासमीपे दिव्य सिद्धमानवाख्य मोघत्रयं मुनिवेदव सुसंख्यं समर्चयेत् यथा -
३ परप्रकाशानन्दनाथ० । ३ पर शिवानन्दनाथ
०
३ पराशक्त्यम्बानाथ ० ३ कौलेश्वरानन्दनाथ०
३ शुक्ला देव्यम्बा० ३ कुलेश्वरानन्दनाथ • ३ कामेश्वरानन्दनाथ० इति दिव्यौघः ।
३ भोगानन्दनाथ०
३ क्लिन्नानन्दनाथ •
३ सहजानन्दनाथ • इति सिद्धौघः ।
३ गगनानन्दनाथ • ३ विश्वानन्दनाथ०
३ विमलानन्दनाथ •
३ मदनानन्दनाथ •
३ भुवनानन्दनाथ • ३ लीलानन्दनाथ •
३ स्वात्मानन्दनाथ० ३ प्रियानन्दनाथ०
इति मानवौघः ।
३ समयानन्दनाथ •
ततः स्वशिरसि श्रीगुरुपादुकामन्त्रेण श्रीगुरु त्रिर्जपेत् । यथा-ॐ ऐं ह्रीं श्रीं हू स् खों ह सक्षम लवर यूं स ह खू फ़ों स ह क्ष -मलवरयीं हंसः सोहं हसौः स्हौः स्व गुरुश्री ... नन्दनाथ श्रीपादुकांपूज्यामि तर्पयामि
ॐ ऐं ह्रीं श्रीं ... परमगुरू श्री ... नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि । ॐ ऐं ह्रीं श्री ... परमेष्ठिगुरूश्री... नन्दनाथ श्रीपादुकांपूजयामि तर्पयामि ।
इतिगुरू मण्डलार्चनम् । एतावल्ल्याङ्गपूजनम् । अथावरणपूजा ।
चतुरस्त्रस्य प्रवेशरीत्या प्रथम रेखायां पश्चिमादि द्वारचतुष्टय दक्षिणभागेषु वायव्यादिकोणेषु च पश्चिम नेॠ तयोः पुत्रशानयोश्च मध्ये क्रमेण - ॐ ऐं हो श्री अणिमासिद्धि । ४ लघिमा सिद्धि० । ४ महिमा सिद्धि । ४ ईशित्वसिद्धि.